| пали |
english - Бхиккху Бодхи |
Комментарии |
|
17."So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti.
|
42. "When his concentrated mind is thus purified, bright, unblemished, rid of imperfection, malleable, wieldy, steady, and attained to imperturbability, he directs it to knowledge of the recollection of past lives.
|
|
|
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ [seyyathīdaṃ (sī. syā. kaṃ. pī.)] – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – 'amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno'ti.
|
He recollects his manifold past lives, that is, one birth, two births...(as Sutta 51, §24)
|
|
|
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
|
...Thus with their aspects and particulars he recollects his manifold past lives.
|
|
|
Evampi, bhikkhave, saphalo upakkamo hoti, saphalaṃ padhānaṃ.
|
Thus too, bhikkhus, the exertion is fruitful, the striving is fruitful.
|
|