| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Yasmā ca kho tumhe, āvuso nigaṇṭhā, na jānātha – ahuvamheva mayaṃ pubbe, na nāhuvamhāti, na jānātha – akaramheva mayaṃ pubbe pāpakammaṃ, na nākaramhāti, na jānātha – evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti, na jānātha – ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjīretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti, na jānātha – diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ; tasmā āyasmantānaṃ nigaṇṭhānaṃ na kallamassa veyyākaraṇāya – yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā byantībhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī"ti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Yasmā ca kho tumhe, āvuso nigaṇṭhā, na jānātha – ahuvamheva mayaṃ pubbe, na nāhuvamhāti, na jānātha – akaramheva mayaṃ pubbe pāpakammaṃ, na nākaramhāti, na jānātha – evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti, na jānātha – ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjīretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti, na jānātha – diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ; tasmā āyasmantānaṃ nigaṇṭhānaṃ na kallamassa veyyākaraṇāya – yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. | 9. '"But since, friend Niganthas, you do not know that you existed in the past and that it is not the case that you did not exist...or what the abandoning of unwholesome states is and what the cultivation of wholesome states is here and now, it is not fitting for the venerable Niganthas to declare: "Whatever this person feels... | |
| Iti purāṇānaṃ kammānaṃ tapasā byantībhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī"ti. | all suffering will be exhausted.'" |