| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Sace pana tumhe, āvuso nigaṇṭhā, jāneyyātha – ahuvamheva mayaṃ pubbe, na nāhuvamhāti, jāneyyātha – akaramheva mayaṃ pubbe pāpakammaṃ, na nākaramhāti, jāneyyātha – evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti, jāneyyātha – ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjīretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti, jāneyyātha – diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ; evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ kallamassa veyyākaraṇāya – yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā byantībhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī"ti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Sace pana tumhe, āvuso nigaṇṭhā, jāneyyātha – ahuvamheva mayaṃ pubbe, na nāhuvamhāti, jāneyyātha – akaramheva mayaṃ pubbe pāpakammaṃ, na nākaramhāti, jāneyyātha – evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti, jāneyyātha – ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjīretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti, jāneyyātha – diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ; evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ kallamassa veyyākaraṇāya – yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. | 6. "'If, friend Niganthas, you knew that you existed in the past and that it is not the case that you did not exist; or that you did evil actions in the past and did not abstain from them; or that you did such and such evil actions; or that so much suffering has already been exhausted, or that so much suffering has still to be exhausted, or that when so much suffering has been exhausted all suffering will have been exhausted; or what the abandoning of unwholesome states is and what the cultivation of wholesome states is here and now; that being so, it would be fitting for the venerable Niganthas to declare: "Whatever this person feels... | |
| Iti purāṇānaṃ kammānaṃ tapasā byantībhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī"ti. | ... all suffering will be exhausted." |