|
"So kho ahaṃ, bhāradvāja, oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja vihāsiṃ.
|
31-41. "Now when I had eaten solid food and regained my strength, then quite secluded from sensual pleasures, secluded from unwholesome states...
|
|
|
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja vihāsiṃ.
|
|
Comm. BB: (as Sutta 36, §§34r-44; but in the present sutta in §§36, 38, and 41 - corresponding to §§39, 41, and 44 of Sutta 36 - the sentence "But suc...
Все комментарии (1)
|