Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 100
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 100 Далее >>
Закладка

"Tassa mayhaṃ, bhāradvāja, etadahosi – 'yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya'nti. So kho ahaṃ, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Seyyathāpi, bhāradvāja, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ, evameva kho me, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Āraddhaṃ kho pana me, bhāradvāja, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato. Apissu maṃ, bhāradvāja, devatā disvā evamāhaṃsu – 'kālaṅkato samaṇo gotamo'ti. Ekaccā devatā evamāhaṃsu – 'na kālaṅkato samaṇo gotamo, api ca kālaṅkarotī'ti. Ekaccā devatā evamāhaṃsu – 'na kālaṅkato samaṇo gotamo, nāpi kālaṅkaroti; arahaṃ samaṇo gotamo, vihārotveva so arahato evarūpo hotī'ti.

пали Комментарии
"Tassa mayhaṃ, bhāradvāja, etadahosi – 'yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya'nti.
So kho ahaṃ, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ.
Tassa mayhaṃ, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti.
Seyyathāpi, bhāradvāja, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ, evameva kho me, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti.
Āraddhaṃ kho pana me, bhāradvāja, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
Apissu maṃ, bhāradvāja, devatā disvā evamāhaṃsu – 'kālaṅkato samaṇo gotamo'ti.
Ekaccā devatā evamāhaṃsu – 'na kālaṅkato samaṇo gotamo, api ca kālaṅkarotī'ti.
Ekaccā devatā evamāhaṃsu – 'na kālaṅkato samaṇo gotamo, nāpi kālaṅkaroti; arahaṃ samaṇo gotamo, vihārotveva so arahato evarūpo hotī'ti.