| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
479. "Aparāpi kho maṃ, bhāradvāja, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Seyyathāpi, bhāradvāja, sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya – 'aggiṃ abhinibbattessāmi, tejo pātukarissāmī'ti. Taṃ kiṃ maññasi, bhāradvāja, api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā"ti? "Evaṃ bho gotama. Taṃ kissa hetu? Aduñhi, bho gotama, sukkhaṃ kaṭṭhaṃ koḷāpaṃ, tañca pana ārakā udakā thale nikkhitta"nti. "Evameva kho, bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho, opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, bhāradvāja, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maṃ, bhāradvāja, tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā. |
| пали | Комментарии |
| 479."Aparāpi kho maṃ, bhāradvāja, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. | |
| Seyyathāpi, bhāradvāja, sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ. | |
| Atha puriso āgaccheyya uttarāraṇiṃ ādāya – 'aggiṃ abhinibbattessāmi, tejo pātukarissāmī'ti. | |
| Taṃ kiṃ maññasi, bhāradvāja, api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā"ti? | |
| "Evaṃ bho gotama. | |
| Taṃ kissa hetu? | |
| Aduñhi, bho gotama, sukkhaṃ kaṭṭhaṃ koḷāpaṃ, tañca pana ārakā udakā thale nikkhitta"nti. | |
| "Evameva kho, bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho, opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. | |
| No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. | |
| Ayaṃ kho maṃ, bhāradvāja, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. | |
| Imā kho maṃ, bhāradvāja, tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā. |