Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 100
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 100 Далее >>
Закладка

"Seyyathāpi, bhāradvāja, allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya – 'aggiṃ abhinibbattessāmi, tejo pātukarissāmī'ti. Taṃ kiṃ maññasi, bhāradvāja, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā"ti? "No hidaṃ, bho gotama. Taṃ kissa hetu? Aduñhi, bho gotama, allaṃ kaṭṭhaṃ sasnehaṃ, tañca pana udake nikkhittaṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti. "Evameva kho, bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho, opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No capi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, bhāradvāja, paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

пали Комментарии
"Seyyathāpi, bhāradvāja, allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ. Comm. BB: (as Sutta 36, §§17-33; but in the present sutta in §§17-22 - corresponding to §§20-25 of Sutta 36 - the sentence "But such painful feeling t...
Все комментарии (1)
Atha puriso āgaccheyya uttarāraṇiṃ ādāya – 'aggiṃ abhinibbattessāmi, tejo pātukarissāmī'ti.
Taṃ kiṃ maññasi, bhāradvāja, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā"ti?
"No hidaṃ, bho gotama.
Taṃ kissa hetu?
Aduñhi, bho gotama, allaṃ kaṭṭhaṃ sasnehaṃ, tañca pana udake nikkhittaṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti.
"Evameva kho, bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho, opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya.
No capi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya.
Ayaṃ kho maṃ, bhāradvāja, paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.