Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 10 Большое наставление о способах установления памятования >> Отслеживание тела - девять кладбищенских медитаций
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Отслеживание тела - девять кладбищенских медитаций Далее >>
Закладка

112. "Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ. So imameva kāyaṃ upasaṃharati – 'ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto'ti [etaṃ anatītoti (sī. pī.)]. Iti ajjhattaṃ vā kāye kāyānupassī viharati - pe - evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

пали english - Anālayo english - Бхиккху Бодхи Комментарии
112."Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ. "Again, monks, as though he were to see a corpse thrown aside in a charnel ground — one, two, or three days dead, bloated, livid, and oozing matter ... 14. "Again,bhikkhus, as though he were to see a corpse thrown aside in a charnel ground, one, two, or three days dead, bloated, livid, and oozing matter,
So imameva kāyaṃ upasaṃharati – 'ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto'ti [etaṃ anatītoti (sī.pī.)]. a bhikkhu compares this same body with it thus: 'This body too is of the same nature, it will be like that, it is not exempt from that fate.'150 странно, почему в evaṃdhammo evaṃbhāvī evaṃanatītoti анусвара не перешла в m, как она обычно делает и как в одном из слов произошло в BJT типитаке. В ...
Все комментарии (1)
Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. 15. "In this way he abides contemplating the body as a body internally, externally, and both internally and externally.. .
'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. And he abides independent, not clinging to anything in the world. And he abides independent, not clinging to anything in the world.
Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati. That too is how in regard to the body he abides contemplating the body. That too is how a bhikkhu abides contemplating the body as a body.