Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Торжественные изречения (Удана) >> Глава 2 >> Уд 2.3
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Уд 2.3 Далее >>
Закладка

13. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hananti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hanante.

пали english - Thanissaro bhikkhu Комментарии
13.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. I have heard that on one occasion the Blessed One was staying near Sāvatthī at Jeta’s Grove, Anāthapiṇḍika’s monastery.
Tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hananti. And on that occasion, a large number of boys on the road between Sāvatthī & Jeta’s Grove were hitting a snake with a stick.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Then early in the morning the Blessed One adjusted his under robe and–carrying his bowl & robes–went into Sāvatthī for alms.
Addasā kho bhagavā sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hanante. He saw the large number of boys on the road between Sāvatthī & Jeta’s Grove hitting the snake with a stick.