| пали |
Пали - monpiti formatted |
english - Nyanamoli thera |
русский - khantibalo |
Комментарии |
|
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
|
evam'me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jeta'vane anāthapiṇḍikassa ārāme
|
Thus I heard. On one occasion the Blessed One was living near Sävatthi in Jeta's Wood, Anäthapindika's Park.
|
Так я слышал: однажды Благословенный находился в Саваттхи, в роще [принца] Джеты, в монастыре Анатхапиндики.
|
|
|
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
|
atha'kho aññatarā devatā abhikkantāya rattiyā abhikkanta'vaṇṇā kevala'kappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekam'antaṃ aṭṭhāsi
|
A certain deity then in the night's last extreme, the extreme of whose brilliance set the whole of Jeta's Wood aglow, approached the Blessed One, and, after showing respect to him, stood at one side.
|
И вот однажды, когда ночь была почти на исходе, одно божество явилось в рощу Джеты и, осветив всю её своим великолепным сиянием, подошло к Благословенному. Подойдя, оно выразило ему почтение и встало в одной стороне.
|
|
|
Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi –
|
ekam'antaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi
|
And so standing, the deity addressed the Blessed One in verses thus:
|
И, стоя в одной стороне, божество обратилось к Благословенному стихами:
|
|