Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Собрание наставлений (Сутта Нипата) >> Глава 2 >> СНп 2.4 Наставление о счастливых предзнаменованиях
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
СНп 2.4 Наставление о счастливых предзнаменованиях Далее >>
Закладка

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi –

пали Пали - monpiti formatted english - Nyanamoli thera русский - khantibalo Комментарии
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. evam'me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jeta'vane anāthapiṇḍikassa ārāme Thus I heard. On one occasion the Blessed One was living near Sävatthi in Jeta's Wood, Anäthapindika's Park. Так я слышал: однажды Благословенный находился в Саваттхи, в роще [принца] Джеты, в монастыре Анатхапиндики.
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. atha'kho aññatarā devatā abhikkantāya rattiyā abhikkanta'vaṇṇā kevala'kappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekam'antaṃ aṭṭhāsi A certain deity then in the night's last extreme, the extreme of whose brilliance set the whole of Jeta's Wood aglow, approached the Blessed One, and, after showing respect to him, stood at one side. И вот однажды, когда ночь была почти на исходе, одно божество явилось в рощу Джеты и, осветив всю её своим великолепным сиянием, подошло к Благословенному. Подойдя, оно выразило ему почтение и встало в одной стороне.
Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi – ekam'antaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi And so standing, the deity addressed the Blessed One in verses thus: И, стоя в одной стороне, божество обратилось к Благословенному стихами: