Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Собрание наставлений (Сутта Нипата) >> Глава 1 >> СНп 1.6 Наставление об упадке
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
СНп 1.6 Наставление об упадке Далее >>
Закладка

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi –

пали Пали - BJT с правками english - Kennet Norman english - Narada thera english - Piyadassi thera русский - khantibalo Комментарии
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Thus have I heard. Once the Blessed One was staying at Savatthi, in the Jetavana in Anathapindika's park. Thus have I heard. Once the Exalted One was dwelling at Anathapindika's monastery, in the Jeta Grove, near Savatthi. Thus have I heard: On one occasion the Blessed One was living near Savatthi, at Jetavana, at Anathapindika's monastery. Так я слышал: однажды Благословенный находился в Саваттхи, в роще [принца] Джеты, в монастыре Анатхапиндики.
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta'vaṇṇā kevala'kappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekam'antaṃ aṭṭhāsi. Then, as night was passing away, a deity of surpassing radiance, illuminating the whole Jetavana, came up to the Blessed One and stood on one side after saluting him. Now when the night was far spent a certain deity whose surpassing splendor illuminated the entire Jeta Grove, came to the presence of the Exalted One and, drawing near, respectfully saluted Him and stood at one side. Now when the night was far advanced, a certain deity, whose surpassing radiance illuminated the whole of Jetavana, came to the presence of the Blessed One, respectfully saluted him, and stood beside him. И вот однажды, когда ночь была почти на исходе одно божество явилось в рощу Джеты, и, осветив всю её своим великолепным сиянием, подошло к Благословенному. Подойдя, оно выразило почтение Благословенному и встало в одной стороне.
Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi – Ekam'antaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi. Standing there that deity addressed the Blessed One with a verse. Standing thus, he addressed the Exalted One in verse: Standing thus he addressed the Blessed One in verse: Стоя в одной стороне оно обратилось к Благословенному стихами: