Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Петакопадеса >> 7. Hārasampātabhūmi
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 7. Hārasampātabhūmi Далее >>
Закладка

Gahapatiputtopamatāya ca yathā gahapatiputtassa nānāraṅgānaṃ vatthakaraṇḍako puṇṇo bhaveyya, so yaṃ yadeva vatthayugaṃ pubbaṇhasamaye ākaṅkhati, pubbaṇhasamaye nibbāpeti, evaṃ majjhanhikasamaye, sāyanhasamaye, evameva so āyasmā cittassa subhāvitattā yathārūpena vihārena ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tathārūpena [yathārūpena (pī. ka.)] pubbaṇhasamayaṃ viharati, majjhanhikasamaye, sāyanhasamaye. Tena vesa āyasmatā upamāya me āsitāya pathavī vā anuttarā indriyabhāvanā bhāvitacittena. Tena so āyasmā idaṃ aṭṭhavidhaṃ bhāvanaṃ paṭijānāti catūsu mahābhūtesu, kāyabhāvanaṃ upakacaṇḍālaṃ purisametakaṃ bhavatalākāsu cittabhāvanaṃ, imāhi bhāvanāhi tāya bhāvanāya ca samathā pāripūrimantehi. Imehi catūhi paññāpāripūrimantehi.

пали english - Нянамоли тхера Комментарии
Gahapatiputtopamatāya ca yathā gahapatiputtassa nānāraṅgānaṃ vatthakaraṇḍako puṇṇo bhaveyya, so yaṃ yadeva vatthayugaṃ pubbaṇhasamaye ākaṅkhati, pubbaṇhasamaye nibbāpeti, evaṃ majjhanhikasamaye, sāyanhasamaye, evameva so āyasmā cittassa subhāvitattā yathārūpena vihārena ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tathārūpena [yathārūpena (pī. ka.)] pubbaṇhasamayaṃ viharati, majjhanhikasamaye, sāyanhasamaye. 802. */And 1 in the simile of the Householder (see M. i, 215), just as, were a householder's son to have a clothes-chest full of variously dyed [clothes, then] whatever pair of clothes he wanted in the morning he would put on 2 in the morning, and similarly at noon and in the evening, so too, because this venerable one's cognizance is well kept in being, whatever kind of abiding he wants to abide in in the morning, such he abides in in the morning, [and similarly] at noon and in the evening.
Tena vesa āyasmatā upamāya me āsitāya pathavī vā anuttarā indriyabhāvanā bhāvitacittena. With this 3 simile there is stated by that same venerable one the following fivefold 3 unsurpassed Keeping of Faculties in Being (see, e.g. M. _iii, 301). /* 1
Tena so āyasmā idaṃ aṭṭhavidhaṃ bhāvanaṃ paṭijānāti catūsu mahābhūtesu, kāyabhāvanaṃ upakacaṇḍālaṃ purisametakaṃ bhavatalākāsu cittabhāvanaṃ, imāhi bhāvanāhi tāya bhāvanāya ca samathā pāripūrimantehi. 801. *//* 1 With cognizance kept in being that venerable one claims this eightfold keeping in being, namely the keeping of the body in being in [the similes of] the four Great Entities (.A. iv, 374-5, similes 1-4) and the keeping of cognizance in being in [the similes of] the bull,1 the savage, the man, and the grease-pot,1 (.A. iv, 376, similes 7, 6, 8, 9 respectively), [doing so] in virtue of these kinds of keeping in being.1 With the former kind of keeping in being he implies fulfilment of quiet,1
Imehi catūhi paññāpāripūrimantehi. and with the latter four he implies the fulfilment of understanding.