| Закладка |
Tattha rāgadosamohasamabhāgacaritassa puggalassa visesabhāgiyaṃ jhānaṃ hoti, imāni cattāri jhānāni sattasu puggalesu niddisitabbāni. Catūsu ca samādhīsu chandasamādhinā paṭhamaṃ jhānaṃ, vīriyasamādhinā dutiyaṃ jhānaṃ, cittasamādhinā tatiyaṃ jhānaṃ, vīmaṃsāsamādhinā catutthaṃ jhānaṃ. Appaṇihitena paṭhamaṃ jhānaṃ, suññatāya dutiyaṃ jhānaṃ, animittena tatiyaṃ jhānaṃ, ānāpānassatiyā catutthaṃ jhānaṃ. Kāmavitakkabyāpādānañca taṃ taṃ vūpasamena paṭhamaṃ jhānaṃ hoti, vitakkavicārānaṃ vūpasamena dutiyaṃ jhānaṃ, sukhindriyasomanassindriyānaṃ vūpasamena tatiyaṃ jhānaṃ, kāyasaṅkhārānaṃ vūpasamena catutthaṃ jhānañca. Cāgādhiṭṭhānena paṭhamaṃ jhānaṃ, saccādhiṭṭhānena dutiyaṃ jhānaṃ, paññādhiṭṭhānena tatiyaṃ jhānaṃ, upasamādhiṭṭhānena catutthaṃ jhānaṃ. Imāni cattāri jhānāni saṅkhepaniddesena niddiṭṭhāni, tattha samādhindriyaṃ pāripūriṃ gacchati. Anuvattanakāni cattāri, tattha yo paṭhamaṃ jhānaṃ nissāya āsavakkhayaṃ pāpuṇāti, so sukhāya paṭipadāya dandhābhiññāya domanassindriyapaṭipakkhena. Yo dutiyaṃ jhānaṃ nissāya āsavānaṃ khayaṃ pāpuṇāti, so sukhāya paṭipadāya khippābhiññāya dukkhindriyapaṭipakkhena. Yo tatiyaṃ jhānaṃ nissāya āsavānaṃ khayaṃ pāpuṇāti, so sukhāya paṭipadāya dandhābhiññāya somanassindriyapaṭipakkhena. Yo catutthaṃ jhānaṃ nissāya āsavānaṃ khayaṃ pāpuṇāti, so sukhāya paṭipadāya khippābhiññāya sukhindriyapaṭipakkhena gato.
|
| пали |
english - Нянамоли тхера |
Комментарии |
|
Tattha rāgadosamohasamabhāgacaritassa puggalassa visesabhāgiyaṃ jhānaṃ hoti, imāni cattāri jhānāni sattasu puggalesu niddisitabbāni.
|
593. Herein, (7) It is the person of lusting-hate-and-delusion- tending-to-be-quieted temperament [ ... (?)] 1 who has the kind of meditation that deals with distinction (?).1 [That is how] 2 these four meditations can be demonstrated among these seven types of' persons (§ 575).
|
|
|
Catūsu ca samādhīsu chandasamādhinā paṭhamaṃ jhānaṃ, vīriyasamādhinā dutiyaṃ jhānaṃ, cittasamādhinā tatiyaṃ jhānaṃ, vīmaṃsāsamādhinā catutthaṃ jhānaṃ.
|
594. Also 1 as regards the four kinds of concentration [in the four bases for success]: the first meditation is through concentration due to will, the second meditation is through concentration due to energy, the third meditation is through concentration due to cognizance, and the fourth meditation is through concentration due to inquiry.
|
|
|
Appaṇihitena paṭhamaṃ jhānaṃ, suññatāya dutiyaṃ jhānaṃ, animittena tatiyaṃ jhānaṃ, ānāpānassatiyā catutthaṃ jhānaṃ.
|
595. [Again] the first meditation is through the Dispositionless, the second meditation is through the Void, the third meditation is through the Signless, and the fourth meditation is through Mindfulness of Breathing.
|
|
|
Kāmavitakkabyāpādānañca taṃ taṃ vūpasamena paṭhamaṃ jhānaṃ hoti, vitakkavicārānaṃ vūpasamena dutiyaṃ jhānaṃ, sukhindriyasomanassindriyānaṃ vūpasamena tatiyaṃ jhānaṃ, kāyasaṅkhārānaṃ vūpasamena catutthaṃ jhānañca.
|
596. [Again] the first meditation is through the pacification of sensual-desire thinking and ill-will (thinking), the second meditation is through the pacification of thinking and exploring, the third meditation is through the pacification of the pleasure faculty1 and the grief faculty,1 and the fourth meditation is through the pacification of the bodily determinations, [namely in-breath and out-breath (cf.§ 589).]
|
|
|
Cāgādhiṭṭhānena paṭhamaṃ jhānaṃ, saccādhiṭṭhānena dutiyaṃ jhānaṃ, paññādhiṭṭhānena tatiyaṃ jhānaṃ, upasamādhiṭṭhānena catutthaṃ jhānaṃ.
|
597. [Again] the first meditation is through the Expression of Generosity, the second meditation is through the Expression of Truth, the third meditation is through the Expression of Understanding, and the fourth meditation is through the Expression of Peace.1
|
|
|
Imāni cattāri jhānāni saṅkhepaniddesena niddiṭṭhāni, tattha samādhindriyaṃ pāripūriṃ gacchati.
|
598. These four meditations are [now] demonstrated by a brief demonstration.1 599. It is here that the concentration faculty comes to fulfilment,
|
|
|
Anuvattanakāni cattāri, tattha yo paṭhamaṃ jhānaṃ nissāya āsavakkhayaṃ pāpuṇāti, so sukhāya paṭipadāya dandhābhiññāya domanassindriyapaṭipakkhena.
|
the other four [faculties there] being subordinate to it. Herein, he who reaches exhaustion of taints by depending on the first meditation [has gone] by the painful I Way with sluggish acquaintance, with the grief faculty in opposition.
|
|
|
Yo dutiyaṃ jhānaṃ nissāya āsavānaṃ khayaṃ pāpuṇāti, so sukhāya paṭipadāya khippābhiññāya dukkhindriyapaṭipakkhena.
|
He who reaches exhaustion of taints by depending on the second meditation [has gone] by the painful 1 Way with swift acquaintance, with the pain faculty in opposition.
|
|
|
Yo tatiyaṃ jhānaṃ nissāya āsavānaṃ khayaṃ pāpuṇāti, so sukhāya paṭipadāya dandhābhiññāya somanassindriyapaṭipakkhena.
|
He who reaches exhaustion by depending on the third meditation [has gone] by the pleasant Way with sluggish acquaintance, with the joy faculty in opposition.
|
|
|
Yo catutthaṃ jhānaṃ nissāya āsavānaṃ khayaṃ pāpuṇāti, so sukhāya paṭipadāya khippābhiññāya sukhindriyapaṭipakkhena gato.
|
He who reaches exhaustion of taints by depending on the fourth meditation has gone by the pleasant 'Vay with swift acquaintance, with the pleasure faculty in opposition.
|
|