Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Петакопадеса >> 2. Sāsanapaṭṭhānadutiyabhūmi
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 2. Sāsanapaṭṭhānadutiyabhūmi Далее >>
Закладка

Yaṃ punaggahaṇaṃ ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vimokkhamāhaṃsu, sabbete "avimuttā bhavasmā"ti vadāmi. Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu "anissaṭā bhavasmā"ti vadāmi. Ayaṃ diṭṭhisaṃkileso, taṃ diṭṭhisaṃkileso ca taṇhāsaṃkileso ca, ubhayametaṃ saṃkileso. Yaṃ punaggahaṇaṃ bhavavippahānāya brahmacariyaṃ vussati, yāva sabbaso upādānakkhayā sambhavā, idaṃ nibbedhabhāgiyaṃ. Tassa nibbutassa bhikkhuno yāva upaccagā sabbabhavāni tādīti idaṃ asekkhabhāgiyaṃ. Cattāro puggalā anusotagāmī saṃkileso ṭhitatto ca paṭisotagāmī ca nibbedho. Thale tiṭṭhatīti asekkhabhūmi.

пали english - Нянамоли тхера Комментарии
Yaṃ punaggahaṇaṃ ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vimokkhamāhaṃsu, sabbete "avimuttā bhavasmā"ti vadāmi. [The passage] "Whoever have declared escape from being [to come about] through [love of] non-being, none of them, I say, escapes from being.
Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu "anissaṭā bhavasmā"ti vadāmi. Whoever have declared liberation from being [to come about] through [love of some kind of being], none of them I say, is liberated from being " is corruption by view (see § 82).
Ayaṃ diṭṭhisaṃkileso, taṃ diṭṭhisaṃkileso ca taṇhāsaṃkileso ca, ubhayametaṃ saṃkileso. That corruption by view and corruption by craving are both corruption.9
Yaṃ punaggahaṇaṃ bhavavippahānāya brahmacariyaṃ vussati, yāva sabbaso upādānakkhayā sambhavā, idaṃ nibbedhabhāgiyaṃ. Then to go back again, [the words] "Now this divine life under the Blessed One is lived in order to abandon 10 being ... down to ... With exhaustion of assuming in all ways [suffering] has no actual being" 11 are penetration.
Tassa nibbutassa bhikkhuno yāva upaccagā sabbabhavāni tādīti idaṃ asekkhabhāgiyaṃ. [The words] "That bhikkhu being quenched ... down to ... One such as this outstrips 12 all [modes of] being " deal with the Adept.
Cattāro puggalā anusotagāmī saṃkileso ṭhitatto ca paṭisotagāmī ca nibbedho. [Prose example :] (Four kinds of persons) (A.ii, 5}, (i) " One who goes with the stream " is corruption, (ii} " One who has steadied himself" and (iii) " One who goes against the stream" are penetration,
Thale tiṭṭhatīti asekkhabhūmi. and (iv) " One who ... stands of firm ground " is the Adept' a plane.