Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Петакопадеса >> 2. Sāsanapaṭṭhānadutiyabhūmi
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 2. Sāsanapaṭṭhānadutiyabhūmi Далее >>
Закладка

Ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vippamokkhamāhaṃsu, sabbete "avippamuttā bhavasmā"ti vadāmi. Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu, sabbete "anissaṭā bhavasmā"ti vadāmi. Upadhiṃ hi paṭicca dukkhamidaṃ sambhoti, sabbupādānakkhayā natthi dukkhassa sambhavo, lokamimaṃ passa, puthū avijjāya paretā bhūtā bhūtaratā bhavā aparimuttā. Ye hi keci bhavā sabbadhi sabbatthatāya sabbete bhavā aniccā dukkhā vipariṇāmadhammāti.

пали english - Нянамоли тхера Комментарии
Ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vippamokkhamāhaṃsu, sabbete "avippamuttā bhavasmā"ti vadāmi. Whoever 4 have declared escape from being [to come about] through [love of] non-being, none of them, I say, escape from being.
Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu, sabbete "anissaṭā bhavasmā"ti vadāmi. Whoever 4 have declared liberation from being [to come about] through [love of some kind of] being, 5 none of them, I say, are liberated from being.
Upadhiṃ hi paṭicca dukkhamidaṃ sambhoti, sabbupādānakkhayā natthi dukkhassa sambhavo, lokamimaṃ passa, puthū avijjāya paretā bhūtā bhūtaratā bhavā aparimuttā. It is by depending on the essentials of existence 5 that this suffering has actual being : with exhaustion of assuming in all ways suffering has no actual being. See this wide world subjected to ignorance, Which is, which delights to be, never freed from being :
Ye hi keci bhavā sabbadhi sabbatthatāya sabbete bhavā aniccā dukkhā vipariṇāmadhammāti. [Yet] whatever the kinds of being that occur in any way, anywhere, All these are determinations, impermanent, pain[-haunted], inseparable from the idea of change.