| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Mahānāmassa sakkassa idaṃ bhagavā sakyānaṃ kapilavatthumhi nagare nayavitthārena saddhāsīlaparibhāvitaṃ suttaṃ bhāvaññena paribhāvitaṃ taṃ nāma pacchime kāle. |
| пали | english - Нянамоли тхера | Комментарии |
| Mahānāmassa sakkassa idaṃ bhagavā sakyānaṃ kapilavatthumhi nagare nayavitthārena saddhāsīlaparibhāvitaṃ suttaṃ bhāvaññena paribhāvitaṃ taṃ nāma pacchime kāle. | [in which] the Blessed One [taught] to Mahanama the Sakyan in the Sakyans' city of Kapilavatthu with guiding-detail (?) [how] that [cognizance of his at the time of his death] at the last moment would be fortified by faith and virtue and fortified by learning, generosity, and understanding 1 (S. v, 371). |