| Закладка |
"Puna ca bhaṇitaṃ 'iti kho, bhikkhave, āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesī'ti. Yadi, bhante nāgasena, tathāgatena bhaṇitaṃ 'na me ācariyo atthi, sadiso me na vijjati. Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo'ti, tena hi 'iti kho, bhikkhave, āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesī'ti yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatena bhaṇitaṃ 'iti kho, bhikkhave, āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesī'ti, tena hi 'na me ācariyo atthi, sadiso me na vijjati. Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo'ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo"ti.
|
| пали |
english - Rhys Davids T.W. |
русский - Парибок А.В. |
Комментарии |
|
"Puna ca bhaṇitaṃ 'iti kho, bhikkhave, āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesī'ti.
|
‘But on the other hand he said: “Thus then, O brethren, Āḷāra Kālāma, when he was my teacher and I was his pupil, placed me on an equality with himself, and honoured me with exceeding great honour.”
|
И еще сказано: «И вот, монахи, хоть Арада Калама был мне учитель, а я был ему ученик, он признал меня равным себе и высшею почестью почтил»660.
|
|
|
Yadi, bhante nāgasena, tathāgatena bhaṇitaṃ 'na me ācariyo atthi, sadiso me na vijjati.
|
‘Now if the former of these statements be right, then the second must be wrong.
|
Если, почтенный Нагасена, Татхагата сказал: «Нет у меня учителя, и не найти мне равного»,
|
|
|
Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo'ti, tena hi 'iti kho, bhikkhave, āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesī'ti yaṃ vacanaṃ, taṃ micchā.
|
|
то ложны слова: «И вот, монахи, хоть Арада Калама был мне учитель, а я был ему ученик, он признал меня равным себе и высшею почестью почтил».
|
|
|
Yadi tathāgatena bhaṇitaṃ 'iti kho, bhikkhave, āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesī'ti, tena hi 'na me ācariyo atthi, sadiso me na vijjati.
|
But if the second be right, then the first must be wrong.
|
Если же Татхагата сказал: «И вот, монахи, хоть Арада Калама был мне учитель, а я был ему ученик, он признал меня равным себе и высшею почестью почтил»,
|
|
|
Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo'ti tampi vacanaṃ micchā.
|
|
то тогда ложны слова: «Нет у меня учителя, и не найти мне равного».
|
|
|
Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo"ti.
|
This too is a double-edged problem, now put to you, which you have to solve.’
|
Вот еще вопрос обоюдоострый. Тебе он поставлен, тебе его и решать.
|
|