Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Вопросы Милинды >> Книга 4. Вопросы-рогатины >> Глава 1 >> 6. Вопрос о зачатии
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6. Вопрос о зачатии Далее >>
Закладка

"Kathaṃ, mahārāja, kammavasena sattānaṃ gabbhāvakkanti hoti? Ussannakusalamūlā, mahārāja, sattā yadicchakaṃ uppajjanti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā devesu vā aṇḍajāya vā yoniyā jalābujāya vā yoniyā saṃsedajāya vā yoniyā opapātikāya vā yoniyā. Yathā, mahārāja, puriso aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño pahūtañātipakkho dāsiṃ vā dāsaṃ vā khettaṃ vā vatthuṃ vā gāmaṃ vā nigamaṃ vā janapadaṃ vā yaṃ kiñci manasā abhipatthitaṃ, yadicchakaṃ dviguṇatiguṇampi dhanaṃ datvā kiṇāti, evameva kho, mahārāja, ussannakusalamūlā sattā yadicchakaṃ uppajjanti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā devesu vā aṇḍajāya vā yoniyā jalābujāya vā yoniyā saṃsedajaya vā yoniyā opapātikāya vā yoniyā. Evaṃ kammavasena sattānaṃ gabbhāvakkanti hoti.

пали русский - Парибок А.В. Комментарии
"Kathaṃ, mahārāja, kammavasena sattānaṃ gabbhāvakkanti hoti? Вот так, государь, зачатие обусловливается деянием:
Ussannakusalamūlā, mahārāja, sattā yadicchakaṃ uppajjanti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā devesu vā aṇḍajāya vā yoniyā jalābujāya vā yoniyā saṃsedajāya vā yoniyā opapātikāya vā yoniyā. те, у кого мощные благие корни, государь, рождаются где им угодно – в богатом кшатрийском роду, или в богатом брахманском роду, или в богатом вайшийском роду, богом ли, из яйца ли, из утробы ли, из влаги или самородно401.
Yathā, mahārāja, puriso aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño pahūtañātipakkho dāsiṃ vā dāsaṃ vā khettaṃ vā vatthuṃ vā gāmaṃ vā nigamaṃ vā janapadaṃ vā yaṃ kiñci manasā abhipatthitaṃ, yadicchakaṃ dviguṇatiguṇampi dhanaṃ datvā kiṇāti, evameva kho, mahārāja, ussannakusalamūlā sattā yadicchakaṃ uppajjanti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā devesu vā aṇḍajāya vā yoniyā jalābujāya vā yoniyā saṃsedajaya vā yoniyā opapātikāya vā yoniyā. Представь себе, государь, зажиточного, состоятельного, богатого человека, у кого много серебра и золота, много богатства и имения, много зерна и денег, много родни и друзей – что бы ему ни приглянулось, он то и купит, пусть вдвое, втрое переплатив: раба ли, рабыню, поле, угодье ли, деревню, торжок или целый край. Вот точно так же, государь, те, у кого мощные благие корни, рождаются где им угодно: в богатом кшатрийском роду, или в богатом брахманском роду, или в богатом вайшийском роду, богом ли, из яйца ли, из утробы ли, из влаги или самородно.
Evaṃ kammavasena sattānaṃ gabbhāvakkanti hoti. Так зачатие обусловливается деянием.