| Закладка |
Tato sakko devānamindo tesaṃ manaṃ alabhamāno garukato pañjaliko puna yāci 'yadi me vacanaṃ na ussahatha kātuṃ, yadā tāpasī utunī hoti pupphavatī, tadā tvaṃ, bhante, dakkhiṇena hatthaṅguṭṭhena nābhiṃ parāmaseyyāsi, tena sā gabbhaṃ lacchati, sannipāto yevesa gabbhāvakkantiyā'ti. 'Sakkomahaṃ, kosiya, taṃ vacanaṃ kātuṃ, na tāvatakena amhākaṃ tapo bhijjati, hotū'ti sampaṭicchiṃsu. Tāya ca pana velāya devabhavane atthi devaputto ussannakusalamūlo khīṇāyuko āyukkhayappatto yadicchakaṃ samattho okkamituṃ api cakkavattikulepi. Atha sakko devānamindo taṃ devaputtaṃ upasaṅkamitvā evamāha 'ehi kho, mārisa, supabhāto te divaso, atthasiddhi upagatā, yamahaṃ te upaṭṭhānamāgamiṃ, ramaṇīye te okāse vāso bhavissati, patirūpe kule paṭisandhi bhavissati, sundarehi mātāpitūhi vaḍḍhetabbo, ehi me vacanaṃ karohī'ti yāci. Dutiyampi - pe - tatiyampi yāci sirasi pañjalikato.
|
| пали |
русский - Парибок А.В. |
Комментарии |
|
Tato sakko devānamindo tesaṃ manaṃ alabhamāno garukato pañjaliko puna yāci 'yadi me vacanaṃ na ussahatha kātuṃ, yadā tāpasī utunī hoti pupphavatī, tadā tvaṃ, bhante, dakkhiṇena hatthaṅguṭṭhena nābhiṃ parāmaseyyāsi, tena sā gabbhaṃ lacchati, sannipāto yevesa gabbhāvakkantiyā'ti.
|
Не добившись их согласия, помрачнел тут Шакра, глава богов, и вновь, просительно руки сложив, сказал: «Если нельзя вам сделать по-моему, то ты, почтенный, потри, пожалуй, большим пальцем правой руки подвижнице пуп в ту пору, когда она может забеременеть; от этого она понесет. Такого соединения для зачатия достаточно».
|
|
|
'Sakkomahaṃ, kosiya, taṃ vacanaṃ kātuṃ, na tāvatakena amhākaṃ tapo bhijjati, hotū'ti sampaṭicchiṃsu.
|
– «Вот это, Каушика, я могу выполнить, от такой малости нашего подвижничества не убудет. Так и быть»,– согласились они.
|
|
|
Tāya ca pana velāya devabhavane atthi devaputto ussannakusalamūlo khīṇāyuko āyukkhayappatto yadicchakaṃ samattho okkamituṃ api cakkavattikulepi.
|
А как раз тогда в обители богов некий небожитель, мощный своими благими корнями, доживал свой век. Дожив свой век на небесах, он мог где угодно родиться, вплоть до семьи миродержца.
|
|
|
Atha sakko devānamindo taṃ devaputtaṃ upasaṅkamitvā evamāha 'ehi kho, mārisa, supabhāto te divaso, atthasiddhi upagatā, yamahaṃ te upaṭṭhānamāgamiṃ, ramaṇīye te okāse vāso bhavissati, patirūpe kule paṭisandhi bhavissati, sundarehi mātāpitūhi vaḍḍhetabbo, ehi me vacanaṃ karohī'ti yāci.
|
И Шакра, глава богов, пришел тогда к тому небожителю и молвил: «Истинно, друг, светел день для тебя, принес я тебе исполнение чаяний. В благодатном краю обретешь ты жизнь, в подобающей тебе семье родишься. Прекрасные мать и отец будут тебе воспитатели, сделай только по-моему».
|
|
|
Dutiyampi - pe - tatiyampi yāci sirasi pañjalikato.
|
И дважды и трижды он, воздев просительно руки, просил.
|
|