| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
6. "Bhante nāgasena, bhāsitampetaṃ bhagavatā 'tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassa avakkanti [gabbhassāvakkanti (ma. ni. 1.408)] hoti, idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, imesaṃ kho, bhikkhave, tiṇṇaṃ sannipātā gabbhassa avakkanti hotī'ti, asesavacanametaṃ, nissesavacanametaṃ, nippariyāyavacanametaṃ, arahassavacanametaṃ, sadevamanussānaṃ majjhe nisīditvā bhaṇitaṃ, ayañca dvinnaṃ sannipātā gabbhassa avakkanti dissati, dukūlena tāpasena pārikāya tāpasiyā utunikāle dakkhiṇena hatthaṅguṭṭhena nābhi parāmaṭṭhā, tassa tena nābhiparāmasanena sāmakumāro nibbatto. Mātaṅgenāpi isinā brāhmaṇakaññāya utunikāle dakkhiṇena hatthaṅguṭṭhena nābhi parāmaṭṭhā, tassa tena nābhiparāmasanena maṇḍabyo nāma māṇavako nibbattoti. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ 'tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassa avakkanti hotī'ti. Tena hi sāmo ca kumāro maṇḍabyo ca māṇavako ubhopi te nābhiparāmasanena nibbattāti yaṃ vacanaṃ, taṃ micchā. Yadi, bhante, tathāgatena bhaṇitaṃ 'sāmo ca kumāro maṇḍabyo ca māṇavako nābhiparāmasanena nibbattā"ti, tena hi 'tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassa avakkanti hotī'ti yaṃ vacanaṃ, tampi micchā. Ayampi ubhato koṭiko pañho sugambhīro sunipuṇo visayo buddhimantānaṃ, so tavānuppatto, chinda vimatipathaṃ, dhārehi ñāṇavarappajjota"nti. |
| пали | русский - Парибок А.В. | Комментарии |
| 6."Bhante nāgasena, bhāsitampetaṃ bhagavatā 'tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassa avakkanti [gabbhassāvakkanti (ma. ni. 1.408)] hoti, idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, imesaṃ kho, bhikkhave, tiṇṇaṃ sannipātā gabbhassa avakkanti hotī'ti, asesavacanametaṃ, nissesavacanametaṃ, nippariyāyavacanametaṃ, arahassavacanametaṃ, sadevamanussānaṃ majjhe nisīditvā bhaṇitaṃ, ayañca dvinnaṃ sannipātā gabbhassa avakkanti dissati, dukūlena tāpasena pārikāya tāpasiyā utunikāle dakkhiṇena hatthaṅguṭṭhena nābhi parāmaṭṭhā, tassa tena nābhiparāmasanena sāmakumāro nibbatto. | Почтенный Нагасена, есть изречение Блаженного: «От соединения трех условий, о монахи, происходит зачатие389: мать с отцом соединяются, мать может в ту пору забеременеть, и присутствует гандхарва. От соединения вот этих трех условий, о монахи, и происходит зачатие»390. Это окончательное слово, непреложное слово, недвусмысленное слово, вполне ясное слово произнесено во всеуслышание среди богов и людей. Но вот, оказывается, и от соединения двух условий происходит зачатие: подвижник Дукула потер большим пальцем правой руки подвижнице Парике пуп, когда та могла забеременеть, и от этого прикосновения родился юный Шьяма391. |
На суттацентрале здесь только текст
This dilemma goes into details which can be best consulted in the Pāli.]
Видимо для РД слишком щекотливая тема. Все комментарии (1) |
| Mātaṅgenāpi isinā brāhmaṇakaññāya utunikāle dakkhiṇena hatthaṅguṭṭhena nābhi parāmaṭṭhā, tassa tena nābhiparāmasanena maṇḍabyo nāma māṇavako nibbattoti. | Так же и мудрец Матанга большим пальцем правой руки потер брахманской девице пуп, когда та могла забеременеть, и от этого прикосновения родился юный брахман Мандавья392. | |
| Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ 'tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassa avakkanti hotī'ti. | Если, почтенный Нагасена, Блаженный сказал: «От соединения трех условий, о монахи, происходит зачатие», | |
| Tena hi sāmo ca kumāro maṇḍabyo ca māṇavako ubhopi te nābhiparāmasanena nibbattāti yaṃ vacanaṃ, taṃ micchā. | то ложны слова, будто юный Шьяма и юный брахман Мандавья родились оттого, что их матерям потерли пуп. | |
| Yadi, bhante, tathāgatena bhaṇitaṃ 'sāmo ca kumāro maṇḍabyo ca māṇavako nābhiparāmasanena nibbattā"ti, tena hi 'tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassa avakkanti hotī'ti yaṃ vacanaṃ, tampi micchā. | Если Татхагата сказал, что юный Шьяма и юный брахман Мандавья родились оттого, что их матерям потерли пуп, то ложны слова, будто «от соединения трех условий происходит зачатие». | |
| Ayampi ubhato koṭiko pañho sugambhīro sunipuṇo visayo buddhimantānaṃ, so tavānuppatto, chinda vimatipathaṃ, dhārehi ñāṇavarappajjota"nti. | Вот еще вопрос обоюдоострый, глубочайший, изощренный, лишь умнейшим по силам. Тебе он поставлен; пресеки путь сомнениям, подними яркий светоч знания. |