пали |
Пали - Sri Lanka Tripitaka Project |
english - Морис Уолш |
русский - Сыркин А.Я., 1974 |
русский - Сыркин А.Я., 2020 |
Комментарии |
279."Katamaṃ pana taṃ, bho gotama, caraṇaṃ, katamā ca sā vijjā"ti?
|
32. "Katamaṃ pana taṃ bho gotama caraṇaṃ? Katamā ca sā vijjā?
|
2.2 'But, Reverend Gotama, what is this conduct, what is this knowledge? '
|
2. -"Какова же, почтенный Готама, эта праведность, каково это знание?"
|
2.2. «Какова же, почтенный Готама, эта праведность, каково это знание?»
|
|
"Idha, ambaṭṭha, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā.
|
"Ti "idha ambaṭṭha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā.
|
'Ambattha, a Tathagata arises in this world an Arahant, fully-enlightened Buddha, endowed with wisdom and conduct, Well-Farer, Knower of the worlds, incomparable Trainer of men to be tamed, Teacher of gods and humans, enlightened and blessed.
|
– "Вот, Амбаттха, в мир приходит Татхагата – архат, всецело просветленный, наделенный знанием и добродетелью, счастливый, знаток мира, несравненный вожатый людей, нуждающихся в узде, учитель богов и людей, Будда, Блаженный.
|
«Вот, Амбаттха, в мир приходит Татхагата <… = II.40-63…>.
|
|
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti.
|
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti.
|
He, having realised it by his own super-know- ledge, proclaims this world with its devas, maras and Brahmas, its princes and people.
|
Он возглашает об этом мироздании с мирами богов, Мары, Брахмы, с миром отшельников и брахманов, с богами и людьми, познав и увидев их собственными глазами.
|
|
|
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
|
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
|
He preaches the Dhamma which is lovely in its beginning, lovely in its middle, lovely in its ending, in the spirit and in the letter, and displays the fully- perfected and purified holy life.157
|
Он проповедует истину – превосходную в начале, превосходную в середине, превосходную в конце, – в ее духе и букве, наставляет в единственно совершенном, чистом целомудрии.
|
|
|
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto.
|
33. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto.
|
|
Эту истину слышит домохозяин, или сын домохозяина, или вновь родившийся в каком-либо другом семействе.
|
|
|
So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati.
|
So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati.
|
|
Слыша эту истину, он обретает веру в Татхагату.
|
|
|
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati - pe - (yathā 191 ādayo anucchedā, evaṃ vitthāretabbaṃ).…
|
So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: "sambādho gharāvāso rajopatho abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretthā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya"nti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññena samannāgato santuṭṭho. [BJT Page 174] [\x 174/] 34. Kathañca ambaṭṭha bhikkhu sīlasampanno hoti? Idha ambaṭṭha bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti. Dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ. Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ. Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ. Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā saṃhitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ idampi'ssa hoti sīlasmiṃ. 35. Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato paṭivirato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ. [BJT Page 176] [\x 176/] 36. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ. Iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti idampi'ssa hoti sīlasmiṃ. 37. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ. 38. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā visūkadassanaṃ anuyuttā viharanti seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanagarakaṃ caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyuhaṃ aṇīkadassanaṃ. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ. 39. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti. Seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ. 40. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tulikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakupadhānaṃ - iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ. [BJT Page 178] [\x 178/] 41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: uccādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ mukhālepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vāḷavījaniṃ odātāni vatthāni dīghadasāni. Iti vā itievarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ. 42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ kumārakathaṃ kumārīkathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ. 43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭinno. Sahitamme1 asahitanne. Pure vacanīyaṃ pacchā avaca, pacchāvacanīyaṃ pure avaca. Āciṇṇaṃ te viparāvattaṃ. Āropito te vādo niggahito'si. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosīti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ. 44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ: idha gaccha, amutrāgaccha, idaṃ hara, amutra idaṃ āharāti. Iti vā evarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ. 1. Saṃhitamme asaṃhitaṃ te. Kesuci. [BJT Page 180] [\x 180/] 45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṃ nijigiṃsitāro ca. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ. 46. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: aṅgaṃ nimittaṃ uppādaṃ supinaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ. 47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ. 48. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati. Abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati. Bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati. Abbhantarānaṃ raññaṃ jayo bhavissati, bāhirānaṃ raññaṃ parājayo bhavissati. Bāhirānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati, imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ. [BJT Page 182] [\x 182/] 49. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: candaggāho bhavissati suriyaggāho bhavissati nakkhattaggāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati candimasuriyānaṃ uppathagamanaṃ bhavissati nakkhattānaṃ pathagamanaṃ bhavissati nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Disāḍāho bhavissati. Bhūmicālo bhavissati. Evaṃ vipāko devadundubhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipākaṃ candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkileso vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ. 50. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: subbuṭṭhikā bhavissati dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati dubbhikkhaṃ bhavissati. Khemaṃ bhavissati bhayaṃ bhavissati. Rogo bhavissati ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ. 51. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ. [BJT Page 184] [\x 184/] 52. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūrikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettapatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ. 53. Atha kho so ambaṭṭha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi ambaṭṭha khattiyo muddhāvasitto nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho ambaṭṭha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho ambaṭṭha bhikkhu sīlasampanno hoti. 54. Kathañca ambaṭṭha bhikkhu indirayesu gutatadvāro hoti? Idha ambaṭṭha bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ, cakkhundriya saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati sotendriyaṃ, sotendriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati ghāṇindriyaṃ, ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho ambaṭṭha bhikkhu indriyesu guttadvāro hoti. [BJT Page 186] [\x 186/] 55. Kathañca ambaṭṭha bhikkhu satisampajaññena samannāgato hoti? Idha ambaṭṭha bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho ambaṭṭha bhikkhu satisampajaññena samannāgato hoti. 56. Kathañca ambaṭṭha bhikkhu santuṭṭho hoti? Idha ambaṭṭha bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpī ambaṭṭha pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho ambaṭṭha bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho ambaṭṭha bhikkhu santuṭṭho hoti. 57. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 58. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi, byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccaṃ cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. [BJT Page 188] [\x 188/] 59. Seyyathāpi ambaṭṭha puriso iṇaṃ ādāya kammante payojeyya tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: 'ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ tassa me te kammantā samijjhiṃsu so'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantīakāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā'ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ. 60. Seyyathāpi ambaṭṭha puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā. So aparena samayena tambhā ābādhā mucceyya bhattañcassa chādeyya siyā cassa kāye balamattā. Tassa evamassa: 'ahaṃ bo pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno bhattaṃ me nacchādesi na cassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti atthi ca me kāye balamattā'ti, so tatonidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ. 61. Seyyathāpi ambaṭṭha puriso bandhanāgāre baddho assa, so aparena samayena tambhā bandhanāgārā mucceyya sotthinā abbayena, na cassa kiñci bhogānaṃ vayo. Tassa evamassa: 'ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo'ti. So tatonidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ. 62. Seyyathāpi ambaṭṭha puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo. So aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo. Tassa evamassa: 'ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo. So'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo'ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ. [BJT Page 190] [\x 190/] 63. Seyyathāpi ambaṭṭha puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ. Tassa evamassa: 'ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya'nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ. Evameva kho ambaṭṭha bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañcanīvaraṇe appahīne attani samanupassati. Seyyathāpi ambaṭṭha ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho ambaṭṭha bhikkhu ime pañcanīvaraṇe pahīne attani samanupassati. 64. Tassime pañcanīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.
|
|
И наделенный этой обретенной им верой, он размышляет: ...
|
< > Таким, Амбаттха, бывает монах, наделенный нравственностью. Как же, Амбаттха, монах охраняет врата жизненных способностей? <…= II.64 — начало 75…>.
|
|