Закладка |
"Kathaṃ paṭipanno pana, mārisa, bhikkhu indriyasaṃvarāya paṭipanno hotī"ti? "Cakkhuviññeyyaṃ rūpaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Sotaviññeyyaṃ saddaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Ghānaviññeyyaṃ gandhaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Jivhāviññeyyaṃ rasaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Kāyaviññeyyaṃ phoṭṭhabbaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. Manoviññeyyaṃ dhammaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampī"ti.
|
пали |
english - Морис Уолш |
русский - Сыркин А.Я., 2020 |
Комментарии |
"Kathaṃ paṭipanno pana, mārisa, bhikkhu indriyasaṃvarāya paṭipanno hotī"ti?
|
'Well, sir, what practice has that monk undertaken who has acquired control of his sense-faculties?'
|
«Чему же, досточтимый, следует монах, следующий сдерживанию жизненных способностей?»
|
|
"Cakkhuviññeyyaṃ rūpaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi.
|
'Ruler of the Gods, I declare that things perceived by the eye are of two kinds: the kind to be pursued, and the kind to be avoided.
|
«Я говорю о двух видах образов, постигаемых глазом — уместном и неуместном.
|
|
Sotaviññeyyaṃ saddaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi.
|
The same applies to things perceived by the ear,
|
Я говорю о двух видах звуков, постигаемых ухом — уместном и неуместном.
|
|
Ghānaviññeyyaṃ gandhaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi.
|
the nose,
|
Я говорю о двух видах запахов, постигаемых носом, — уместном и неуместном.
|
|
Jivhāviññeyyaṃ rasaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi.
|
the tongue,
|
Я говорю о двух видах вкусов, постигаемых языком, — уместном и неуместном.
|
|
Kāyaviññeyyaṃ phoṭṭhabbaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi.
|
the body and
|
Я говорю о двух видах прикосновений, постигаемых телом, — уместном и неуместном.
|
|
Manoviññeyyaṃ dhammaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampī"ti.
|
the mind.'
|
Я говорю о двух видах представлений, постигаемых разумом, — уместном и неуместном».
|
|