| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Восемь заявлений, согласных с истиной Палийский оригинал
| пали | Комментарии |
| 302."Atha, bhante, brahmā sanaṅkumāro sakkaṃ devānamindaṃ etadavoca – 'sādhu, devānaminda, mayampi tassa bhagavato aṭṭha yathābhucce vaṇṇe suṇeyyāmā'ti. | |
| 'Evaṃ mahābrahme'ti kho, bhante, sakko devānamindo brahmuno sanaṅkumārassa bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi. | |
| "Taṃ kiṃ maññati, bhavaṃ mahābrahmā? | |
| Yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. | |
| Evaṃ bahujanahitāya paṭipannaṃ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā. | |
| "Svākkhāto kho pana tena bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhi. | |
| Evaṃ opaneyyikassa dhammassa desetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā. | |
| "Idaṃ kusala'nti kho pana tena bhagavatā supaññattaṃ, 'idaṃ akusala'nti supaññattaṃ, 'idaṃ sāvajjaṃ idaṃ anavajjaṃ, idaṃ sevitabbaṃ idaṃ na sevitabbaṃ, idaṃ hīnaṃ idaṃ paṇītaṃ, idaṃ kaṇhasukkasappaṭibhāga'nti supaññattaṃ. | |
| Evaṃ kusalākusalasāvajjānavajjasevitabbāsevitabbahīnapaṇītakaṇhasukkasappaṭibhāgānaṃ dhammānaṃ paññāpetāraṃ. | |
| Imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā. | |
| "Supaññattā kho pana tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā ca. | |
| Seyyathāpi nāma gaṅgodakaṃ yamunodakena saṃsandati sameti, evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā ca. | |
| Evaṃ nibbānagāminiyā paṭipadāya paññāpetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā. | |
| "Abhinipphanno kho pana tassa bhagavato lābho abhinipphanno siloko, yāva maññe khattiyā sampiyāyamānarūpā viharanti. |
здесь перепутаны 1.24 и 1.25 как в прошлой главе Все комментарии (1) |
| Vigatamado kho pana so bhagavā āhāraṃ āhāreti. | |
| Evaṃ vigatamadaṃ āhāraṃ āharayamānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā. | |
| "Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipannānaṃ khīṇāsavānañca vusitavataṃ, te bhagavā apanujja ekārāmataṃ anuyutto viharati. |
здесь перепутаны 1.24 и 1.25 как в прошлой главе Все комментарии (1) |
| Evaṃ ekārāmataṃ anuyuttaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā. | |
| "Yathāvādī kho pana so bhagavā tathākārī, yathākārī tathāvādī; iti yathāvādī tathākārī, yathākārī tathāvādī. | |
| Evaṃ dhammānudhammappaṭippannaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā. | |
| "Tiṇṇavicikiccho kho pana so bhagavā vigatakathaṃkatho pariyositasaṅkappo ajjhāsayaṃ ādibrahmacariyaṃ. | |
| Evaṃ tiṇṇavicikicchaṃ vigatakathaṃkathaṃ pariyositasaṅkappaṃ ajjhāsayaṃ ādibrahmacariyaṃ. | |
| Imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā'ti. | |
| 303."Ime kho, bhante, sakko devānamindo brahmuno sanaṅkumārassa bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi. | |
| Tena sudaṃ, bhante, brahmā sanaṅkumāro attamano hoti pamudito pītisomanassajāto bhagavato aṭṭha yathābhucce vaṇṇe sutvā. | |
| Atha, bhante, brahmā sanaṅkumāro oḷārikaṃ attabhāvaṃ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṃ tāvatiṃsānaṃ pāturahosi. | |
| So vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīdi. | |
| Seyyathāpi, bhante, balavā puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya, evameva kho, bhante, brahmā sanaṅkumāro vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā deve tāvatiṃse āmantesi – |