| Закладка |
Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ – "idha, bhante, amhākaṃ acirapakkantassa bhagavato ayaṃ antarākathā udapādi – 'acchariyaṃ, āvuso, abbhutaṃ, āvuso, tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati, gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati – "evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī"ti. Kiṃ nu kho, āvuso, tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati – "evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī"ti. Udāhu devatā tathāgatassa etamatthaṃ ārocesuṃ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati – 'evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī'ti? Ayaṃ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto"ti.
|
| пали |
english - Морис Уолш |
русский - Сыркин А.Я., 2020 |
Комментарии |
|
Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ – "idha, bhante, amhākaṃ acirapakkantassa bhagavato ayaṃ antarākathā udapādi – 'acchariyaṃ, āvuso, abbhutaṃ, āvuso, tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati, gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati – "evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī"ti.
|
And the monks told him.
|
Вслед за этими словами монахи так сказали Благостному: «Вот, господин, вскоре после того как Благостный ушел, между нами возникла такая беседа: „Чудесно, достопочтенные! Необычайно, достопочтенные! Великая сила и великое могущество Татхагаты таковы, что Татхагата может вспомнить происхождение прежних Будд, достигших освобождения, разрушивших преграды, разрушивших пути [действий], завершивших существование, преодолевших все страдания, — может вспомнить [их] имена, может вспомнить [их] род, может вспомнить продолжительность [их] жизни, может вспомнить пары [их] учеников, может вспомнить собрания [всех их] учеников, [говоря]: ‘Эти Благостные были такого-то происхождения, такие-то по именам, такого-то рода, такого-то нрава, так-то учили, так-то постигали, так-то жили и так-то эти Благостные обрели освобождение’.
|
|
|
Kiṃ nu kho, āvuso, tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati – "evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī"ti.
|
1.15. 'The Tathagata understands these things...by his own penetration of the principles of Dhamma; and devas, too, have told him.
|
Как же, достопочтенные? Сам ли это Татхагата тщательно проник в конечную истину так, что, тщательно проникнув в конечную истину, Татхагата может вспомнить происхождение прежних Будд, достигших освобождения, разрушивших преграды, разрушивших пути [действий], завершивших существование, преодолевших все страдания, — может вспомнить [их] имена, может вспомнить [их] род, может вспомнить продолжительность [их] жизни, может вспомнить пары [их] учеников, может вспомнить собрания [всех их] учеников, [говоря]: ‘Эти Благостные были такого-то происхождения, такие-то по именам, такого-то рода, такого-то нрава, так-то учили, так-то постигали, так-то жили и так-то эти Благостные обрели освобождение’?
|
|
|
Udāhu devatā tathāgatassa etamatthaṃ ārocesuṃ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati – 'evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī'ti?
|
|
Или же это божества дали знать Татхагате об этих вещах, так, что Татхагата может вспомнить происхождение прежних Будд, достигших освобождения, разрушивших преграды, разрушивших пути [действий], завершивших существование, преодолевших все страдания, — может вспомнить [их] имена, может вспомнить [их] род, может вспомнить продолжительность [их] жизни, может вспомнить пары [их] учеников, может вспомнить собрания [всех их] учеников, [говоря]: ‘Эти Благостные были такого-то происхождения, такие-то по именам, такого-то рода, такого-то нрава, так-то учили, так-то постигали, так-то жили и так-то эти Благостные обрели освобождение’? —
|
|
|
Ayaṃ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto"ti.
|
|
На этом, господин, и прервалась беседа между нами, когда приблизился Благостный“».
|
|