Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.8
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 9.8
Закладка

"Taggha te etaṃ, sajjha, sussutaṃ suggahitaṃ sumanasikataṃ sūpadhāritaṃ. Pubbe cāhaṃ, sajjha, etarahi ca evaṃ vadāmi – 'yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so nava ṭhānāni ajjhācarituṃ – abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ - pe - abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi pubbe agāriyabhūto, abhabbo khīṇāsavo bhikkhu buddhaṃ paccakkhātuṃ, abhabbo khīṇāsavo bhikkhu dhammaṃ paccakkhātuṃ, abhabbo khīṇāsavo bhikkhu saṅghaṃ paccakkhātuṃ, abhabbo khīṇāsavo bhikkhu sikkhaṃ paccakkhātuṃ'. Pubbe cāhaṃ, sajjha, etarahi ca evaṃ vadāmi – 'yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so imāni nava ṭhānāni ajjhācaritu"'nti. Aṭṭhamaṃ.

пали english - Бхиккху Бодхи Комментарии
"Taggha te etaṃ, sajjha, sussutaṃ suggahitaṃ sumanasikataṃ sūpadhāritaṃ. “Yes, Sajjha, you heard that correctly, grasped it correctly, attended to it correctly, remembered it correctly.
Pubbe cāhaṃ, sajjha, etarahi ca evaṃ vadāmi – 'yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so nava ṭhānāni ajjhācarituṃ – abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ - pe - abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi pubbe agāriyabhūto, abhabbo khīṇāsavo bhikkhu buddhaṃ paccakkhātuṃ, abhabbo khīṇāsavo bhikkhu dhammaṃ paccakkhātuṃ, abhabbo khīṇāsavo bhikkhu saṅghaṃ paccakkhātuṃ, abhabbo khīṇāsavo bhikkhu sikkhaṃ paccakkhātuṃ'. In the past, Sajjha, and also now I say thus: ‘A bhikkhu who is an arahant—one whose taints are destroyed … one completely liberated through final knowledge—is incapable of transgression in nine cases. (1) He is incapable of intentionally depriving a living being of life; (2) he is incapable of taking by way of theft what is not given; (3) he is incapable of engaging in sexual intercourse; (4) he is incapable of deliberately speaking falsehood; (5) he is incapable of storing things up in order to enjoy sensual pleasures as he did in the past when a layman; (6) he is incapable of rejecting the Buddha; (7) he is incapable of rejecting the Dhamma; (8) he is incapable of rejecting the Sahgha; (9) he is incapable of rejecting the training;[1849] ’ последние 4 пункта взял из перевода ББ предыдущей сутты, чтобы соответствовало пали.
Все комментарии (1)
Pubbe cāhaṃ, sajjha, etarahi ca evaṃ vadāmi – 'yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so imāni nava ṭhānāni ajjhācaritu"'nti. In the past, Sajjha, and also now I say thus: ‘A bhikkhu who is an arahant—one whose taints are destroyed … one completely liberated through final knowledge—is incapable of transgression in these nine cases.’ ” 1261
Aṭṭhamaṃ.