Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.30
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 8.30 Далее >>
Закладка

Atha kho āyasmā anuruddho āyatikampi vassāvāsaṃ tattheva cetīsu pācīnavaṃsadāye vihāsi. Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. "Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā"ti abbhaññāsi. Aññataro ca panāyasmā anuruddho arahataṃ ahosīti. Atha kho āyasmā anuruddho arahattappatto tāyaṃ velāyaṃ imā gāthāyo abhāsi –

пали english - Бхиккху Бодхи Комментарии
Atha kho āyasmā anuruddho āyatikampi vassāvāsaṃ tattheva cetīsu pācīnavaṃsadāye vihāsi. Then the Venerable Anuruddha spent the next rains residence right there among the Cetis in the eastern bamboo park.
Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Dwelling alone, withdrawn, heedful, ardent, and resolute, in no long time the Venerable Anuruddha realized for himself with direct knowledge, in this very life, that unsurpassed consummation of the spiritual life for the sake of which clansmen rightly go forth from the household life into homelessness, and having entered upon it, he dwelled in it.
"Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā"ti abbhaññāsi. He directly knew: “Destroyed is birth, the spiritual life has been lived, what had to be done has been done, there is no more coming back to any state of being.”
Aññataro ca panāyasmā anuruddho arahataṃ ahosīti. And the Venerable Anuruddha became one of the arahants.
Atha kho āyasmā anuruddho arahattappatto tāyaṃ velāyaṃ imā gāthāyo abhāsi – On that occasion, when he had attained arahantship, the Venerable Anuruddha spoke these verses:1695