Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.30
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 8.30 Далее >>
Закладка

"Sādhu sādhu, anuruddha! Sādhu kho tvaṃ, anuruddha, (yaṃ taṃ mahāpurisavitakkaṃ) [satta mahāpurisavitakke (sī. pī.) dī. ni. 3.358] vitakkesi – 'appicchassāyaṃ dhammo, nāyaṃ dhammo mahicchassa; santuṭṭhassāyaṃ dhammo, nāyaṃ dhammo asantuṭṭhassa; pavivittassāyaṃ dhammo, nāyaṃ dhammo saṅgaṇikārāmassa; āraddhavīriyassāyaṃ dhammo, nāyaṃ dhammo kusītassa; upaṭṭhitassatissāyaṃ dhammo, nāyaṃ dhammo muṭṭhassatissa; samāhitassāyaṃ dhammo, nāyaṃ dhammo asamāhitassa; paññavato ayaṃ dhammo, nāyaṃ dhammo duppaññassā'ti. Tena hi tvaṃ, anuruddha, imampi aṭṭhamaṃ mahāpurisavitakkaṃ vitakkehi – 'nippapañcārāmassāyaṃ dhammo nippapañcaratino, nāyaṃ dhammo papañcārāmassa papañcaratino"'ti.

пали english - Бхиккху Бодхи Комментарии
"Sādhu sādhu, anuruddha! “Good, good, Anuruddha!
Sādhu kho tvaṃ, anuruddha, (yaṃ taṃ mahāpurisavitakkaṃ) [satta mahāpurisavitakke (sī. pī.) dī. ni. 3.358] vitakkesi – 'appicchassāyaṃ dhammo, nāyaṃ dhammo mahicchassa; santuṭṭhassāyaṃ dhammo, nāyaṃ dhammo asantuṭṭhassa; pavivittassāyaṃ dhammo, nāyaṃ dhammo saṅgaṇikārāmassa; āraddhavīriyassāyaṃ dhammo, nāyaṃ dhammo kusītassa; upaṭṭhitassatissāyaṃ dhammo, nāyaṃ dhammo muṭṭhassatissa; samāhitassāyaṃ dhammo, nāyaṃ dhammo asamāhitassa; paññavato ayaṃ dhammo, nāyaṃ dhammo duppaññassā'ti. It is good that you have reflected on these thoughts of a great person, namely: ‘This Dhamma is for one with few desires, not for one with strong desires…. This Dhamma is for one who is wise, not for one who is unwise.’
Tena hi tvaṃ, anuruddha, imampi aṭṭhamaṃ mahāpurisavitakkaṃ vitakkehi – 'nippapañcārāmassāyaṃ dhammo nippapañcaratino, nāyaṃ dhammo papañcārāmassa papañcaratino"'ti. Therefore, Anuruddha, also reflect on this 1161eighth thought of a great person: (8) ‘This Dhamma is for one who delights in non-proliferation, who takes delight in nonproliferation, not for one who delights in proliferation, who takes delight in proliferation.’1693