Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.76 Второе наставление о воине
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 5.76 Второе наставление о воине Далее >>
Закладка

"Seyyathāpi so, bhikkhave, yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati, so tasmiṃ saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti; apanetvā ñātakānaṃ nenti, tamenaṃ ñātakā upaṭṭhahanti paricaranti. So ñātakehi upaṭṭhahiyamāno paricariyamāno teneva ābādhena kālaṃ karoti; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṃ, bhikkhave, tatiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

пали english - Бхиккху Бодхи Комментарии
"Seyyathāpi so, bhikkhave, yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati, so tasmiṃ saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti; apanetvā ñātakānaṃ nenti, tamenaṃ ñātakā upaṭṭhahanti paricaranti. Just like the warrior who takes up a sword and shield, arms himself with a bow and quiver, enters the fray of battle, is wounded by his foes while he strives and exerts himself in the battle, and is then carried off and brought to his relatives, who nurse him and look after him,
So ñātakehi upaṭṭhahiyamāno paricariyamāno teneva ābādhena kālaṃ karoti; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. but who dies from that injury. This person, I say, is just like (this).
Evarūpopi, bhikkhave, idhekacco puggalo hoti. There is, bhikkhus, such a person here.
Ayaṃ, bhikkhave, tatiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. This is the third kind of person similar to a warrior found among the bhikkhus.