Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.57 Наставление о темах для частого обдумывания
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
АН 5.57 Наставление о темах для частого обдумывания Далее >>
Закладка

57. "Pañcimāni, bhikkhave, ṭhānāni abhiṇhaṃ paccavekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. Katamāni pañca? 'Jarādhammomhi, jaraṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. 'Byādhidhammomhi, byādhiṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. 'Maraṇadhammomhi, maraṇaṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. 'Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. 'Kammassakomhi, kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo. Yaṃ kammaṃ karissāmi – kalyāṇaṃ vā pāpakaṃ vā – tassa dāyādo bhavissāmī'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

пали Пали - CST formatted english - Бхиккху Бодхи русский - khantibalo Комментарии
"Pañcimāni, bhikkhave, ṭhānāni abhiṇhaṃ paccavekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. Pañcimāni, bhikkhave, ṭhānāni abhiṇhaṃ paccavekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. "Bhikkhus, there are these five themes that should often be reflected upon by a woman or a man, by a householder or one gone forth.1058 Монахи, эти пять тем следует часто обдумывать мужчине или женщине, домохозяину или ушедшему в бездомную жизнь.
Katamāni pañca? Katamāni pañca? What five? Какие пять?
'Jarādhammomhi, jaraṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. "Jarā'dhammomhi, jaraṃ anatīto"ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. (1) A woman or a man, a householder or one gone forth, should often reflect thus: 'I am subject to old age; I am not exempt from old age' "Я подвержен старости, я не избегу старости" - это следует часто обдумывать мужчине или женщине, домохозяину или ушедшему в бездомную жизнь.
'Byādhidhammomhi, byādhiṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. "Byādhi'dhammomhi, byādhiṃ anatīto"ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. (2) A woman or a man, a householder or one gone forth, should often reflect thus: 'I am subject to illness; I am not exempt from illness.' "Я подвержен болезни, я не избегу болезни" - это следует часто обдумывать мужчине или женщине, домохозяину или ушедшему в бездомную жизнь.
'Maraṇadhammomhi, maraṇaṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. "Maraṇa'dhammomhi, maraṇaṃ anatīto"ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. (3) A woman or a man, a householder or one gone forth, should often reflect thus: 'I am subject to death; I am not exempt from death' "Я подвержен смерти, я не избегу смерти" - это следует часто обдумывать мужчине или женщине, домохозяину или ушедшему в бездомную жизнь.
'Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. "Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo"ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. (4) A woman or a man, a householder or one gone forth, should often reflect thus: 'I must be parted and separated from every one and everything dear and agreeable to me' "Мне придётся расстаться и потерять всё, что мне приятно и мило" - это следует часто обдумывать мужчине или женщине, домохозяину или ушедшему в бездомную жизнь. В этом комментарии https://tipitaka.theravada.su/p/267903 nānābhāvo объясняется через рождение, а vinābhāvo через смерть
Все комментарии (1)
'Kammassakomhi, kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo. "Kamma'ssakomhi, kamma'dāyādo kamma'yoni kamma'bandhu kamma'paṭisaraṇo. (5) 'I am the owner of my kamma, the heir of my kamma; I have kamma as my origin, kamma as my relative, kamma as my resort; "Я владелец своей каммы, наследник своей каммы, происхожу от своей каммы, связан со своей каммой, камма - моё убежище.
Yaṃ kammaṃ karissāmi – kalyāṇaṃ vā pāpakaṃ vā – tassa dāyādo bhavissāmī'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. Yaṃ kammaṃ karissāmi – kalyāṇaṃ vā pāpakaṃ vā – tassa dāyādo bhavissāmī"ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. I will be the heir of whatever kamma, good or bad,that I do.' A woman or a man, a householder or one gone forth, should often reflect thus (above). Я буду наследником той каммы, которую я совершу - хорошей или плохой" - это следует часто обдумывать мужчине или женщине, домохозяину или ушедшему в бездомную жизнь.