| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ dukkhiṃ dummanaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca – "pañcimāni, mahārāja, alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Katamāni pañca? 'Jarādhammaṃ mā jīrī'ti alabbhanīyaṃ ṭhānaṃ - pe - na socanāya paridevanāya - pe - kammaṃ daḷhaṃ kinti karomi dānī"ti. Navamaṃ. |
| пали | english - Бхиккху Бодхи | Комментарии |
| Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ dukkhiṃ dummanaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca – "pañcimāni, mahārāja, alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. | Then the Blessed One, having known the king’s condition, said to him: 677 “Great king, there are these five situations that are unobtainable by an ascetic or a brahmin, by a deva, Māra, or Brahmā, or by anyone in the world.” |
[The rest of this sutta is identical with 5:48, including the verses.] Все комментарии (1) |
| Katamāni pañca? | ||
| 'Jarādhammaṃ mā jīrī'ti alabbhanīyaṃ ṭhānaṃ - pe - na socanāya paridevanāya - pe - kammaṃ daḷhaṃ kinti karomi dānī"ti. | ||
| Navamaṃ. |