| пали |
english - Бхиккху Бодхи |
Комментарии |
|
Atha kho āyasmā ānando acirapakkantassa bhagavato yenāyasmā upavāṇo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upavāṇaṃ etadavoca – "idhāvuso upavāṇa, aññe there bhikkhū vihesenti.
|
Then, not long after the Blessed One had left, the Venerable Ananda approached the Venerable Upavana and said to him: "Here, friend Upavana, they were harassing other elder bhikkhus,
|
|
|
Mayaṃ tena na muccāma.
|
but we didn't question them.
|
у ББ видимо здесь было puccāma
Все комментарии (1)
|
|
Anacchariyaṃ kho, panetaṃ āvuso upavāṇa, yaṃ bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito etadeva ārabbha udāhareyya yathā āyasmantaṃyevettha upavāṇaṃ paṭibhāseyya.
|
It would not be surprising if this evening, when he emerges from seclusion, the Blessed One makes a pronouncement about this matter, and he might call upon the Venerable Upavana himself [to give an account],
|
|
|
Idāneva amhākaṃ sārajjaṃ okkanta"nti.
|
Just now I feel timid."
|
|
|
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
|
Then, in the evening, the Blessed One emerged from seclusion and went to the meeting hall.
|
|
|
Nisajja kho bhagavā āyasmantaṃ upavāṇaṃ etadavoca –
|
He sat down in the appointed seat and said to the Venerable Upavana:
|
|