Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.166
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 5.166 Далее >>
Закладка

Atha kho āyasmā ānando acirapakkantassa bhagavato yenāyasmā upavāṇo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upavāṇaṃ etadavoca – "idhāvuso upavāṇa, aññe there bhikkhū vihesenti. Mayaṃ tena na muccāma. Anacchariyaṃ kho, panetaṃ āvuso upavāṇa, yaṃ bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito etadeva ārabbha udāhareyya yathā āyasmantaṃyevettha upavāṇaṃ paṭibhāseyya. Idāneva amhākaṃ sārajjaṃ okkanta"nti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ upavāṇaṃ etadavoca –

пали english - Бхиккху Бодхи Комментарии
Atha kho āyasmā ānando acirapakkantassa bhagavato yenāyasmā upavāṇo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upavāṇaṃ etadavoca – "idhāvuso upavāṇa, aññe there bhikkhū vihesenti. Then, not long after the Blessed One had left, the Venerable Ananda approached the Venerable Upavana and said to him: "Here, friend Upavana, they were harassing other elder bhikkhus,
Mayaṃ tena na muccāma. but we didn't question them. у ББ видимо здесь было puccāma
Все комментарии (1)
Anacchariyaṃ kho, panetaṃ āvuso upavāṇa, yaṃ bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito etadeva ārabbha udāhareyya yathā āyasmantaṃyevettha upavāṇaṃ paṭibhāseyya. It would not be surprising if this evening, when he emerges from seclusion, the Blessed One makes a pronouncement about this matter, and he might call upon the Venerable Upavana himself [to give an account],
Idāneva amhākaṃ sārajjaṃ okkanta"nti. Just now I feel timid."
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Then, in the evening, the Blessed One emerged from seclusion and went to the meeting hall.
Nisajja kho bhagavā āyasmantaṃ upavāṇaṃ etadavoca – He sat down in the appointed seat and said to the Venerable Upavana: