Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
"Tassa evaṃ hoti – 'ahaṃ khomhi saddho, saddahāmi tathāgatassa bodhiṃ – itipi so bhagavā arahaṃ sammāsambuddho - pe - satthā devamanussānaṃ buddho bhagavā'ti. 'Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi asaṭho amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi āraddhavīriyo viharāmi akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi paññavā udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyya'nti! Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ patthetī"ti. Pañcamaṃ. |
пали | english - Бхиккху Бодхи | Комментарии |
"Tassa evaṃ hoti – 'ahaṃ khomhi saddho, saddahāmi tathāgatassa bodhiṃ – itipi so bhagavā arahaṃ sammāsambuddho - pe - satthā devamanussānaṃ buddho bhagavā'ti. |
у ББ здесь “It occurs to him: (1) ‘I am virtuous … I train in them,
что не соответствует пали Все комментарии (1) |
|
'Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! | so why shouldn’t I yearn for the destruction of the taints? | |
Ahaṃ khomhi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. |
у ББ здесь (2) I have learned much … and penetrated well by view,
что не соответствует пали Все комментарии (1) |
|
Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! | so why shouldn’t I yearn for the destruction of the taints? | |
Ahaṃ khomhi asaṭho amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu. |
у ББ здесь (3) I am one whose mind is well established in the four establishments of mindfulness,
что не соответствует пали Все комментарии (1) |
|
Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! | so why shouldn’t I yearn for the destruction of the taints? | |
Ahaṃ khomhi āraddhavīriyo viharāmi akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. | (4) I have aroused energy for the abandoning of unwholesome qualities … not casting off the duty of cultivating wholesome qualities, | |
Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! | so why shouldn’t I yearn for the destruction of the taints? | |
Ahaṃ khomhi paññavā udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. | (5) I am wise; I possess the wisdom … [156] 751[that] leads to the complete destruction of suffering, | |
Kasmāhaṃ āsavānaṃ khayaṃ na pattheyya'nti! | so why shouldn’t I yearn for the destruction of the taints?’ | |
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ patthetī"ti. | “Possessing these five qualities, a bhikkhu yearns for the destruction of the taints.” | |
Pañcamaṃ. |