|
240."Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
|
|
|
Sabyābajjhena kāyakammena, sabyābajjhena vacīkammena, sabyābajjhena manokammena, sabyābajjhāya diṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
|
|
|
"Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.
|
|
|
Abyābajjhena kāyakammena, abyābajjhena vacīkammena, abyābajjhena manokammena, abyābajjhāya diṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge"ti.
|
|