| пали | Комментарии |
|
188.Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
|
|
|
Atha kho upako maṇḍikāputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
|
|
Ekamantaṃ nisinno kho upako maṇḍikāputto bhagavantaṃ etadavoca –
|
|
|
"Ahañhi, bhante, evaṃvādī evaṃdiṭṭhi – 'yo koci parūpārambhaṃ vatteti, parūpārambhaṃ vattento sabbo so [sabbaso (sī. pī.)] na upapādeti.
|
|
|
Anupapādento gārayho hoti upavajjo"'ti.
|
|
|
"Parūpārambhaṃ ce, upaka, vatteti parūpārambhaṃ vattento na upapādeti, anupapādento gārayho hoti upavajjo.
|
|
|
Tvaṃ kho, upaka, parūpārambhaṃ vattesi, parūpārambhaṃ vattento na upapādesi, anupapādento gārayho hosi upavajjo"ti.
|
|
|
"Seyyathāpi, bhante, ummujjamānakaṃyeva mahatā pāsena bandheyya; evamevaṃ kho ahaṃ, bhante, ummujjamānakoyeva bhagavatā mahatā vādapāsena [mahatā pāsena (ka.)] baddho"ti.
|
|
|
"Idaṃ akusalanti kho, upaka, mayā paññattaṃ.
|
|
|
Tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā – itipidaṃ akusalanti.
|
|
|
Taṃ kho panidaṃ akusalaṃ pahātabbanti kho, upaka, mayā paññattaṃ.
|
|
|
Tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā – itipidaṃ akusalaṃ pahātabbanti.
|
|
|
"Idaṃ kusalanti kho, upaka, mayā paññattaṃ.
|
|
|
Tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā – itipidaṃ kusalanti.
|
|
|
Taṃ kho panidaṃ kusalaṃ bhāvetabbanti kho, upaka, mayā paññattaṃ.
|
|
|
Tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā – itipidaṃ kusalaṃ bhāvetabba"nti.
|
|
|
Atha kho upako maṇḍikāputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā māgadho ajātasattu vedehiputto tenupasaṅkami; upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ rañño māgadhassa ajātasattussa vedehiputtassa ārocesi.
|
|
|
Evaṃ vutte rājā māgadho ajātasattu vedehiputto kupito anattamano upakaṃ maṇḍikāputtaṃ etadavoca – "yāva dhaṃsī vatāyaṃ loṇakāradārako yāva mukharo yāva pagabbo yatra hi nāma taṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ āsādetabbaṃ maññissati; apehi tvaṃ, upaka, vinassa, mā taṃ addasa"nti.
|
|
|
Aṭṭhamaṃ.
|
|