|
182.[kathā. 624] "Catunnaṃ, bhikkhave, dhammānaṃ natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ.
|
|
|
'Jarādhammaṃ mā jīrī'ti natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ; 'byādhidhammaṃ mā byādhiyī'ti natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ; 'maraṇadhammaṃ mā mīyī'ti natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ; 'yāni kho pana tāni pubbe attanā katāni pāpakāni kammāni saṃkilesikāni ponobhavikāni sadarāni dukkhavipākāni āyatiṃ jātijarāmaraṇikāni, tesaṃ vipāko mā nibbattī'ti natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ.
|
|
|
"Imesaṃ kho, bhikkhave, catunnaṃ dhammānaṃ natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmi"nti.
|
|