Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.182
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.182 Палийский оригинал

пали Комментарии
182.[kathā. 624] "Catunnaṃ, bhikkhave, dhammānaṃ natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ.
"Katamesaṃ catunnaṃ?
'Jarādhammaṃ mā jīrī'ti natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ; 'byādhidhammaṃ mā byādhiyī'ti natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ; 'maraṇadhammaṃ mā mīyī'ti natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ; 'yāni kho pana tāni pubbe attanā katāni pāpakāni kammāni saṃkilesikāni ponobhavikāni sadarāni dukkhavipākāni āyatiṃ jātijarāmaraṇikāni, tesaṃ vipāko mā nibbattī'ti natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ.
"Imesaṃ kho, bhikkhave, catunnaṃ dhammānaṃ natthi koci pāṭibhogo – samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmi"nti.
Dutiyaṃ.
<< Назад 4. Книга четвёрок Далее >>