| пали | Комментарии |
|
174.Atha kho āyasmā ānando yenāyasmā mahākoṭṭhiko tenupasaṅkami; upasaṅkamitvā āyasmatā mahākoṭṭhikena saddhiṃ sammodi.
|
|
|
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
|
|
|
Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ mahākoṭṭhikaṃ etadavoca –
|
|
|
"Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcī"ti?
|
|
|
"Mā hevaṃ, āvuso".
|
|
|
"Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcī"ti?
|
|
|
"Mā hevaṃ, āvuso".
|
|
|
"Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthi ca natthi ca aññaṃ kiñcī"ti?
|
|
|
"Mā hevaṃ, āvuso".
|
|
|
"Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcī"ti?
|
|
|
"Mā hevaṃ, āvuso".
|
|
|
"'Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcī'ti, iti puṭṭho samāno – 'mā hevaṃ, āvuso'ti vadesi.
|
|
|
'Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcī'ti, iti puṭṭho samāno – 'mā hevaṃ, āvuso'ti vadesi.
|
|
|
'Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthi ca natthi ca aññaṃ kiñcī'ti, iti puṭṭho samāno – 'mā hevaṃ, āvuso'ti vadesi.
|
|
|
'Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcī'ti, iti puṭṭho samāno – 'mā hevaṃ, āvuso'ti vadesi.
|
|
|
Yathā kathaṃ panāvuso, imassa bhāsitassa attho daṭṭhabbo"ti?
|
|
|
"'Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcī'ti, iti vadaṃ appapañcaṃ papañceti.
|
|
|
'Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcī'ti, iti vadaṃ appapañcaṃ papañceti.
|
|
|
'Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthi ca natthi ca aññaṃ kiñcī'ti, iti vadaṃ appapañcaṃ papañceti.
|
|
|
'Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcī'ti, iti vadaṃ appapañcaṃ papañceti.
|
|
|
Yāvatā, āvuso, channaṃ phassāyatanānaṃ gati tāvatā papañcassa gati.
|
|
|
Yāvatā papañcassa gati tāvatā channaṃ phassāyatanānaṃ gati.
|
|
|
Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā papañcanirodho papañcavūpasamo"ti.
|
|
|
Catutthaṃ.
|
|