Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.167
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.167 Палийский оригинал

пали Комментарии
167.Atha kho āyasmā sāriputto yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca –
"Catasso imā, āvuso moggallāna, paṭipadā.
Katamā catasso?
Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.
Imā kho, āvuso, catasso paṭipadā.
Imāsaṃ, āvuso, catunnaṃ paṭipadānaṃ [catassannaṃ paṭipadānaṃ (sī. syā. kaṃ.)] katamaṃ te paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimutta"nti?
"Catasso imā, āvuso sāriputta, paṭipadā.
Katamā catasso?
Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.
Imā kho, āvuso, catasso paṭipadā.
Imāsaṃ, āvuso, catunnaṃ paṭipadānaṃ yāyaṃ paṭipadā dukkhā khippābhiññā, imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimutta"nti.
Sattamaṃ.
<< Назад 4. Книга четвёрок Далее >>