Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Evaṃ vutte kandarāyano brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā daharānaṃ sataṃ [sudaṃ (sī. syā. kaṃ. pī.)] bhikkhūnaṃ pāde sirasā vandati – "vuddhā bhavanto, vuddhabhūmiyaṃ ṭhitā. Daharā mayaṃ, daharabhūmiyaṃ ṭhitā"ti. |
пали | english - Бхиккху Бодхи | Комментарии |
Evaṃ vutte kandarāyano brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā daharānaṃ sataṃ [sudaṃ (sī. syā. kaṃ. pī.)] bhikkhūnaṃ pāde sirasā vandati – "vuddhā bhavanto, vuddhabhūmiyaṃ ṭhitā. | When this was said, the brahmin Kaṇḍarāyana rose from his seat, arranged his upper robe over one shoulder, and bowed down with his head at the feet of the young bhikkhus, [saying]: “You elders stand at the stage of an elder; | |
Daharā mayaṃ, daharabhūmiyaṃ ṭhitā"ti. | we youths stand at the stage of a youth. |