Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 2. Книга двоек >> АН 2.33-42 Глава о спокойном уме
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 2.33-42 Глава о спокойном уме Далее >>
Закладка

37. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tatra kho āyasmā sāriputto bhikkhū āmantesi – "āvuso bhikkhave"ti. "Āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca – "ajjhattasaṃyojanañca, āvuso, puggalaṃ desessāmi bahiddhāsaṃyojanañca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti. "Evamāvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

пали english - Бхиккху Бодхи Комментарии
37.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Thus have I heard. On one occasion the Blessed One was dwelling at Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s Park.
Tena kho pana samayena āyasmā sāriputto sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Now on that occasion the Venerable Sāriputta was dwelling at Sāvatthī in Migāramātā’s Mansion in the Eastern Park.
Tatra kho āyasmā sāriputto bhikkhū āmantesi – "āvuso bhikkhave"ti. There the Venerable Sāriputta addressed the bhikkhus: “Friends, bhikkhus! ”255
"Āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. “Friend! ” those bhikkhus replied.
Āyasmā sāriputto etadavoca – "ajjhattasaṃyojanañca, āvuso, puggalaṃ desessāmi bahiddhāsaṃyojanañca. The Venerable Sāriputta said this: “Friends, I will teach you about the person fettered internally and the person fettered externally.256
Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti. Listen and attend closely. I will speak.”
"Evamāvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. “Yes, friend,” those bhikkhus replied.
Āyasmā sāriputto etadavoca – The Venerable Sāriputta said this: