| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
23. "Atthi, bhikkhave, dhammā kāyena pahātabbā, no vācāya. Atthi, bhikkhave, dhammā vācāya pahātabbā, no kāyena. Atthi, bhikkhave, dhammā neva kāyena pahātabbā no vācāya, paññāya disvā [disvā disvā (sī. syā.)] pahātabbā. |
| пали | english - Бхиккху Бодхи | Комментарии |
| 23."Atthi, bhikkhave, dhammā kāyena pahātabbā, no vācāya. | “Bhikkhus, there are things to be abandoned by body, not by speech. | |
| Atthi, bhikkhave, dhammā vācāya pahātabbā, no kāyena. | There are things to be abandoned by speech, not by body. | |
| Atthi, bhikkhave, dhammā neva kāyena pahātabbā no vācāya, paññāya disvā [disvā disvā (sī. syā.)] pahātabbā. | There are things to be abandoned neither by body nor by speech but by having repeatedly seen with wisdom.1990 |