| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
225. Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. |
| пали | english - U Thittila Sayadaw | Комментарии |
| 225.Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. | 225. [135] Because of ignorance activities arise; because of activities consciousness arises; because of consciousness mind and matter arise; because of mind and matter six bases arise; because of six bases contact arises; because of contact feeling arises; because of feeling craving arises; because of craving attachment arises; because of attachment becoming arises; because of becoming birth arises; because of birth ageing-death-sorrow-lamentation-pain (physical)- mental pain-despair arise. | |
| Evametassa kevalassa dukkhakkhandhassa samudayo hoti. | Thus is the arising of this whole mass of suffering. |