Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина высших учений (Абхидхамма питака) >> Книга анализа >> 5. Indriyavibhaṅgo >> 1. Abhidhammabhājanīyaṃ
5. Indriyavibhaṅgo
Отображение колонок



1. Abhidhammabhājanīyaṃ Палийский оригинал

пали khantibalo - русский Комментарии
219.Bāvīsatindriyāni – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ [viriyindriyaṃ (sī. syā.)], satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ. 22 способности: способность зрения, способность слуха, способность обоняния, способность вкуса, способность осязания, способность рассудка; способность женственности, способность мужественности, способность жить; способность к удовольствию, способность к боли, способность радости, способность огорчения, способность безмятежности; способность убеждённости, способность усилия, способность памятования, способность собранности ума, способность мудрости; способность познания неизвестного, способность высшего знания, способность познающего.
220.Tattha katamaṃ cakkhundriyaṃ?
Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso – idaṃ vuccati "cakkhundriyaṃ".
Tattha katamaṃ sotindriyaṃ - pe - ghānindriyaṃ - pe - jivhindriyaṃ - pe - kāyindriyaṃ?
Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso – idaṃ vuccati "kāyindriyaṃ".
Tattha katamaṃ manindriyaṃ?
Ekavidhena manindriyaṃ – phassasampayuttaṃ.
Duvidhena manindriyaṃ – atthi sahetukaṃ, atthi ahetukaṃ.
Tividhena manindriyaṃ – atthi kusalaṃ, atthi akusalaṃ, atthi abyākataṃ.
Catubbidhena manindriyaṃ – atthi kāmāvacaraṃ, atthi rūpāvacaraṃ, atthi arūpāvacaraṃ, atthi apariyāpannaṃ.
Pañcavidhena manindriyaṃ – atthi sukhindriyasampayuttaṃ, atthi dukkhindriyasampayuttaṃ, atthi somanassindriyasampayuttaṃ, atthi domanassindriyasampayuttaṃ, atthi upekkhindriyasampayuttaṃ.
Chabbidhena manindriyaṃ – cakkhuviññāṇaṃ - pe - manoviññāṇaṃ.
Evaṃ chabbidhena manindriyaṃ.
Sattavidhena manindriyaṃ – cakkhuviññāṇaṃ - pe - kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu.
Evaṃ sattavidhena manindriyaṃ.
Aṭṭhavidhena manindriyaṃ – cakkhuviññāṇaṃ - pe - kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu.
Evaṃ aṭṭhavidhena manindriyaṃ.
Navavidhena manindriyaṃ – cakkhuviññāṇaṃ - pe - kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu atthi kusalā, atthi akusalā, atthi abyākatā.
Evaṃ navavidhena manindriyaṃ.
Dasavidhena manindriyaṃ – cakkhuviññāṇaṃ - pe - kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu atthi kusalā, atthi akusalā, atthi abyākatā.
Evaṃ dasavidhena manindriyaṃ - pe - evaṃ bahuvidhena manindriyaṃ.
Idaṃ vuccati "manindriyaṃ".
Tattha katamaṃ itthindriyaṃ?
Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthibhāvo – idaṃ vuccati "itthindriyaṃ".
Tattha katamaṃ purisindriyaṃ?
Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo – idaṃ vuccati "purisindriyaṃ".
Tattha katamaṃ jīvitindriyaṃ?
Jīvitindriyaṃ duvidhena – atthi rūpajīvitindriyaṃ, atthi arūpajīvitindriyaṃ.
Tattha katamaṃ rūpajīvitindriyaṃ?
Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ vuccati "rūpajīvitindriyaṃ".
Tattha katamaṃ arūpajīvitindriyaṃ?
Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ vuccati "arūpajīvatindriyaṃ".
Idaṃ vuccati "jīvitindriyaṃ".
Tattha katamaṃ sukhindriyaṃ?
Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā – idaṃ vuccati "sukhindriyaṃ".
Tattha katamaṃ dukkhindriyaṃ?
Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – idaṃ vuccati "dukkhindriyaṃ".
Tattha katamaṃ somanassindriyaṃ?
Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ vuccati "somanassindriyaṃ".
Tattha katamaṃ domanassindriyaṃ?
Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – idaṃ vuccati "domanassindriyaṃ".
Tattha katamaṃ upekkhindriyaṃ?
Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – idaṃ vuccati "upekkhindriyaṃ".
Tattha katamaṃ saddhindriyaṃ?
Yā saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ – idaṃ vuccati "saddhindriyaṃ".
Tattha katamaṃ vīriyindriyaṃ?
Yo cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo ṭhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ – idaṃ vuccati "vīriyindriyaṃ".
Tattha katamaṃ satindriyaṃ?
Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – idaṃ vuccati "satindriyaṃ".
Tattha katamaṃ samādhindriyaṃ?
Yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – idaṃ vuccati "samādhindriyaṃ".
Tattha katamaṃ paññindriyaṃ?
Yā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati "paññindriyaṃ".
Tattha katamaṃ anaññātaññassāmītindriyaṃ?
Yā tesaṃ dhammānaṃ anaññātānaṃ adiṭṭhānaṃ appattānaṃ aviditānaṃ asacchikatānaṃ sacchikiriyāya paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati "anaññātaññassāmītindriyaṃ".
Tattha katamaṃ aññindriyaṃ?
Yā tesaṃ dhammānaṃ ñātānaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati aññindriyaṃ.
Tattha katamaṃ aññātāvindriyaṃ?
Yā tesaṃ dhammānaṃ aññātāvīnaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati "aññātāvindriyaṃ".
Abhidhammabhājanīyaṃ.
5. Indriyavibhaṅgo