| пали | khantibalo - русский
|
Комментарии |
|
219.Bāvīsatindriyāni – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ [viriyindriyaṃ (sī. syā.)], satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ.
|
22 способности: способность зрения, способность слуха, способность обоняния, способность вкуса, способность осязания, способность рассудка; способность женственности, способность мужественности, способность жить; способность к удовольствию, способность к боли, способность радости, способность огорчения, способность безмятежности; способность убеждённости, способность усилия, способность памятования, способность собранности ума, способность мудрости; способность познания неизвестного, способность высшего знания, способность познающего.
|
|
|
220.Tattha katamaṃ cakkhundriyaṃ?
|
|
|
|
Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso – idaṃ vuccati "cakkhundriyaṃ".
|
|
|
|
Tattha katamaṃ sotindriyaṃ - pe - ghānindriyaṃ - pe - jivhindriyaṃ - pe - kāyindriyaṃ?
|
|
|
|
Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso – idaṃ vuccati "kāyindriyaṃ".
|
|
|
|
Tattha katamaṃ manindriyaṃ?
|
|
|
|
Ekavidhena manindriyaṃ – phassasampayuttaṃ.
|
|
|
|
Duvidhena manindriyaṃ – atthi sahetukaṃ, atthi ahetukaṃ.
|
|
|
|
Tividhena manindriyaṃ – atthi kusalaṃ, atthi akusalaṃ, atthi abyākataṃ.
|
|
|
|
Catubbidhena manindriyaṃ – atthi kāmāvacaraṃ, atthi rūpāvacaraṃ, atthi arūpāvacaraṃ, atthi apariyāpannaṃ.
|
|
|
|
Pañcavidhena manindriyaṃ – atthi sukhindriyasampayuttaṃ, atthi dukkhindriyasampayuttaṃ, atthi somanassindriyasampayuttaṃ, atthi domanassindriyasampayuttaṃ, atthi upekkhindriyasampayuttaṃ.
|
|
|
|
Chabbidhena manindriyaṃ – cakkhuviññāṇaṃ - pe - manoviññāṇaṃ.
|
|
|
|
Evaṃ chabbidhena manindriyaṃ.
|
|
|
|
Sattavidhena manindriyaṃ – cakkhuviññāṇaṃ - pe - kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu.
|
|
|
|
Evaṃ sattavidhena manindriyaṃ.
|
|
|
|
Aṭṭhavidhena manindriyaṃ – cakkhuviññāṇaṃ - pe - kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu.
|
|
|
|
Evaṃ aṭṭhavidhena manindriyaṃ.
|
|
|
|
Navavidhena manindriyaṃ – cakkhuviññāṇaṃ - pe - kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu atthi kusalā, atthi akusalā, atthi abyākatā.
|
|
|
|
Evaṃ navavidhena manindriyaṃ.
|
|
|
|
Dasavidhena manindriyaṃ – cakkhuviññāṇaṃ - pe - kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu atthi kusalā, atthi akusalā, atthi abyākatā.
|
|
|
|
Evaṃ dasavidhena manindriyaṃ - pe - evaṃ bahuvidhena manindriyaṃ.
|
|
|
|
Idaṃ vuccati "manindriyaṃ".
|
|
|
|
Tattha katamaṃ itthindriyaṃ?
|
|
|
|
Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthibhāvo – idaṃ vuccati "itthindriyaṃ".
|
|
|
|
Tattha katamaṃ purisindriyaṃ?
|
|
|
|
Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo – idaṃ vuccati "purisindriyaṃ".
|
|
|
|
Tattha katamaṃ jīvitindriyaṃ?
|
|
|
|
Jīvitindriyaṃ duvidhena – atthi rūpajīvitindriyaṃ, atthi arūpajīvitindriyaṃ.
|
|
|
|
Tattha katamaṃ rūpajīvitindriyaṃ?
|
|
|
|
Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ vuccati "rūpajīvitindriyaṃ".
|
|
|
|
Tattha katamaṃ arūpajīvitindriyaṃ?
|
|
|
|
Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ vuccati "arūpajīvatindriyaṃ".
|
|
|
|
Idaṃ vuccati "jīvitindriyaṃ".
|
|
|
|
Tattha katamaṃ sukhindriyaṃ?
|
|
|
|
Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā – idaṃ vuccati "sukhindriyaṃ".
|
|
|
|
Tattha katamaṃ dukkhindriyaṃ?
|
|
|
|
Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – idaṃ vuccati "dukkhindriyaṃ".
|
|
|
|
Tattha katamaṃ somanassindriyaṃ?
|
|
|
|
Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ vuccati "somanassindriyaṃ".
|
|
|
|
Tattha katamaṃ domanassindriyaṃ?
|
|
|
|
Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – idaṃ vuccati "domanassindriyaṃ".
|
|
|
|
Tattha katamaṃ upekkhindriyaṃ?
|
|
|
|
Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – idaṃ vuccati "upekkhindriyaṃ".
|
|
|
|
Tattha katamaṃ saddhindriyaṃ?
|
|
|
|
Yā saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ – idaṃ vuccati "saddhindriyaṃ".
|
|
|
|
Tattha katamaṃ vīriyindriyaṃ?
|
|
|
|
Yo cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo ṭhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ – idaṃ vuccati "vīriyindriyaṃ".
|
|
|
|
Tattha katamaṃ satindriyaṃ?
|
|
|
|
Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – idaṃ vuccati "satindriyaṃ".
|
|
|
|
Tattha katamaṃ samādhindriyaṃ?
|
|
|
|
Yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – idaṃ vuccati "samādhindriyaṃ".
|
|
|
|
Tattha katamaṃ paññindriyaṃ?
|
|
|
|
Yā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati "paññindriyaṃ".
|
|
|
|
Tattha katamaṃ anaññātaññassāmītindriyaṃ?
|
|
|
|
Yā tesaṃ dhammānaṃ anaññātānaṃ adiṭṭhānaṃ appattānaṃ aviditānaṃ asacchikatānaṃ sacchikiriyāya paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati "anaññātaññassāmītindriyaṃ".
|
|
|
|
Tattha katamaṃ aññindriyaṃ?
|
|
|
|
Yā tesaṃ dhammānaṃ ñātānaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati aññindriyaṃ.
|
|
|
|
Tattha katamaṃ aññātāvindriyaṃ?
|
|
|
|
Yā tesaṃ dhammānaṃ aññātāvīnaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati "aññātāvindriyaṃ".
|
|
|
|
Abhidhammabhājanīyaṃ.
|
|
|