Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Vinayapiṭaka >> Cūḷavaggapāḷi >> 11. Pañcasatikakkhandhakaṃ >> 3. Brahmadaṇḍakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 11. Pañcasatikakkhandhakaṃ
Смотреть Закладка

3. Brahmadaṇḍakathā Перевод Таблица

Смотреть T Закладка

445. Atha kho āyasmā ānando there bhikkhū etadavoca – "bhagavā maṃ, bhante, parinibbānakāle evamāha – 'tena hānanda, saṅgho mamaccayena channassa bhikkhuno brahmadaṇḍaṃ āṇāpetū"'ti. "Pucchi pana tvaṃ, āvuso ānanda, bhagavantaṃ – 'katamo pana, bhante, brahmadaṇḍo"'ti? "Pucchiṃ khohaṃ, bhante, bhagavantaṃ – 'katamo pana, bhante, brahmadaṇḍo"'ti? "Channo, ānanda, bhikkhu yaṃ iccheyya taṃ vadeyya. Bhikkhūhi channo bhikkhu neva vattabbo, na ovaditabbo, nānusāsitabbo"ti. "Tena hāvuso ānanda, tvaṃyeva channassa bhikkhuno brahmadaṇḍaṃ āṇāpehī"ti. "Kathāhaṃ, bhante, channassa bhikkhuno brahmadaṇḍaṃ āṇāpemi, caṇḍo so bhikkhu pharuso"ti? 'Tena hāvuso ānanda, bahukehi bhikkhūhi saddhiṃ gacchāhī"ti. "Evaṃ bhante"ti kho āyasmā ānando therānaṃ bhikkhūnaṃ paṭissutvā mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi nāvāya ujjavanikāya kosambiṃ ujjavi, nāvāya paccorohitvā rañño udenassa [utenassa (ka.)] uyyānassa avidūre aññatarasmiṃ rukkhamūle nisīdi. Tena kho pana samayena rājā udeno uyyāne paricāresi saddhiṃ orodhena. Assosi kho rañño udenassa orodho – "amhākaṃ kira ācariyo ayyo ānando uyyānassa avidūre aññatarasmiṃ rukkhamūle nisinno"ti. Atha kho rañño udenassa orodho rājānaṃ udenaṃ etadavoca – "amhākaṃ kira, deva, ācariyo ayyo ānando uyyānassa avidūre aññatarasmiṃ rukkhamūle nisinno. Icchāma mayaṃ, deva, ayyaṃ ānandaṃ passitu"nti. "Tena hi tumhe samaṇaṃ ānandaṃ passathā"ti.

Смотреть T Закладка

Atha kho rañño udenassa orodho yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rañño udenassa orodhaṃ āyasmā ānando dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rañño udenassa orodho āyasmatā ānandena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmato ānandassa pañca uttarāsaṅgasatāni pādāsi. Atha kho rañño udenassa orodho āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ ānandaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā udeno tenupasaṅkami. Addasā kho rājā udeno orodhaṃ dūratova āgacchantaṃ. Disvāna orodhaṃ etadavoca – "api nu kho tumhe samaṇaṃ ānandaṃ passitthā"ti? "Apassimhā kho mayaṃ, deva, ayyaṃ ānanda"nti. "Api nu tumhe samaṇassa ānandassa kiñci adatthā"ti? "Adamhā kho mayaṃ, deva, ayyassa ānandassa pañca uttarāsaṅgasatānī"ti. Rājā udeno ujjhāyati khiyyati vipāceti – "kathañhi nāma samaṇo ānando tāva bahuṃ cīvaraṃ paṭiggahessati! Dussavāṇijjaṃ vā samaṇo ānando karissati, paggāhikasālaṃ vā pasāressatī"ti!

Смотреть T Закладка

Atha kho rājā udeno yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā udeno āyasmantaṃ ānandaṃ etadavoca – "āgamā nu khvidha, bho ānanda, amhākaṃ orodho"ti? "Āgamāsi kho te idha, mahārāja, orodho"ti. "Api pana bhoto ānandassa kiñci adāsī"ti? "Adāsi kho me, mahārāja, pañca uttarāsaṅgasatānī"ti. "Kiṃ pana bhavaṃ ānando tāva bahuṃ cīvaraṃ karissatī"ti? "Ye [ye pana (ka.)] te, mahārāja, bhikkhū dubbalacīvarā tehi saddhiṃ saṃvibhajissāmī"ti. "Yāni kho pana, bho ānanda, porāṇakāni dubbalacīvarāni tāni kathaṃ karissathā"ti? "Tāni, mahārāja, uttarattharaṇaṃ karissāmā"ti. "Yāni pana, bho ānanda, porāṇakāni uttarattharaṇāni tāni kathaṃ karissathā"ti? "Tāni, mahārāja, bhisicchaviyo karissāmā"ti. "Yā pana, bho ānanda, porāṇakā bhisicchaviyo tā kathaṃ karissathā"ti? "Tā, mahārāja, bhūmattharaṇaṃ karissāmā"ti. "Yāni pana, bho ānanda, porāṇakāni bhūmattharaṇāni tāni kathaṃ karissathā"ti? "Tāni, mahārāja, pādapuñchaniyo karissāmā"ti. "Yā pana, bho ānanda, porāṇakā pādapuñchaniyo tā kathaṃ karissathā"ti?. "Tā, mahārāja, rajoharaṇaṃ karissāmā"ti. "Yāni pana, bho ānanda, porāṇakāni rajoharaṇāni tāni kathaṃ karissathā"ti? "Tāni, mahārāja, koṭṭetvā cikkhallena madditvā paribhaṇḍaṃ limpissāmā"ti.

Смотреть T Закладка

Atha kho rājā udeno – sabbevime samaṇā sakyaputtiyā yoniso upanenti, na kulavaṃ gamentīti – āyasmato ānandassa aññānipi pañca dussasatāni pādāsi. Ayañcarahi āyasmato ānandassa paṭhamaṃ cīvarabhikkhā uppajji cīvarasahassaṃ. Atha kho āyasmā ānando yena ghositārāmo tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmā channo yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ channaṃ āyasmā ānando etadavoca – "saṅghena te, āvuso channa, brahmadaṇḍo āṇāpito"ti.

Смотреть T Закладка

"Katamo pana, bhante ānanda, brahmadaṇḍo āṇāpito"ti? "Tvaṃ, āvuso channa, bhikkhū yaṃ iccheyyāsi taṃ vadeyyāsi. Bhikkhūhi tvaṃ neva vattabbo, na ovaditabbo, nānusāsitabbo"ti. "Nanvāhaṃ, bhante ānanda, hato ettāvatā, yatohaṃ bhikkhūhi neva vattabbo, na ovaditabbo, nānusāsitabbo"ti tattheva mucchito papato. Atha kho āyasmā channo brahmadaṇḍena aṭṭīyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca panāyasmā channo arahataṃ ahosi. Atha kho āyasmā channo arahattaṃ patto yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – "paṭippassambhehi dāni me, bhante ānanda, brahmadaṇḍa"nti. "Yadaggena tayā, āvuso channa, arahattaṃ sacchikataṃ tadaggena te brahmadaṇḍo paṭippassaddho"ti. Imāya kho pana vinayasaṅgītiyā pañca bhikkhusatāni anūnāni anadhikāni ahesuṃ. Tasmā ayaṃ vinayasaṅgīti "pañcasatikā"ti vuccatīti.

Смотреть T Закладка

Pañcasatikakkhandhako ekādasamo.

Смотреть Закладка

Imamhi khandhake vatthū tevīsati.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Parinibbute sambuddhe, thero kassapasavhayo;

Смотреть Закладка

Āmantayi bhikkhugaṇaṃ, saddhammamanupālako;

Смотреть Закладка

Pāvāyaddhānamaggamhi, subhaddena paveditaṃ;

Смотреть Закладка

Saṅgāyissāma saddhammaṃ, adhammo pure dippati.

Смотреть Закладка

Ekenūna pañcasataṃ, ānandampi ca uccini;

Смотреть Закладка

Dhammavinayasaṅgītiṃ, vasanto guhamuttame.

Смотреть Закладка

Upāliṃ vinayaṃ pucchi, suttantānandapaṇḍitaṃ;

Смотреть Закладка

Piṭakaṃ tīṇi saṅgītiṃ, akaṃsu jinasāvakā.

Смотреть Закладка

Na pucchi akkamitvāna, vandāpesi na yāci ca.

Смотреть Закладка

Pabbajjaṃ mātugāmassa, saddhāya dukkaṭāni me;

Смотреть Закладка

Purāṇo brahmadaṇḍañca, orodho udenena saha.

Смотреть Закладка

Tāva bahu dubbalañca, uttarattharaṇā bhisi;

Смотреть Закладка

Bhūmattharaṇā puñchaniyo, rajo cikkhallamaddanā.

Смотреть Закладка

Sahassacīvaraṃ uppajji, paṭhamānandasavhayo;

Смотреть Закладка

Tajjito brahmadaṇḍena, catussaccaṃ apāpuṇi;

Смотреть Закладка

Vasībhūtā pañcasatā, tasmā pañcasatī iti.

Смотреть Закладка

Pañcasatikakkhandhakaṃ niṭṭhitaṃ.

Метки: монашеское одеяние 
<< Назад 11. Pañcasatikakkhandhakaṃ