Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Vinayapiṭaka >> Cūḷavaggapāḷi >> 11. Pañcasatikakkhandhakaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Cūḷavaggapāḷi Далее >>
Смотреть Закладка

11. Pañcasatikakkhandhakaṃ

Смотреть Закладка

1. Saṅgītinidānaṃ Перевод Таблица

Смотреть T Закладка

437. Atha kho āyasmā mahākassapo bhikkhū āmantesi – "ekamidāhaṃ, āvuso, samayaṃ pāvāya kusināraṃ addhānamaggappaṭipanno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Atha khvāhaṃ, āvuso, maggā okkamma aññatarasmiṃ rukkhamūle nisīdiṃ.

Смотреть T Закладка

[dī. ni. 2.231] "Tena kho pana samayena aññataro ājīvako kusinārāya mandāravapupphaṃ gahetvā pāvaṃ addhānamaggappaṭipanno hoti. Addasaṃ kho ahaṃ, āvuso, taṃ ājīvakaṃ dūratova āgacchantaṃ. Disvāna taṃ ājīvakaṃ etadavocaṃ – 'apāvuso, amhākaṃ satthāraṃ jānāsī'ti? 'Āmāvuso, jānāmi. Ajja sattāhaparinibbuto samaṇo gotamo. Tato me idaṃ mandāravapupphaṃ gahita'nti. Tatrāvuso, ye te bhikkhū avītarāgā appekacce bāhā paggayha kandanti, chinnapātaṃ papatanti, āvaṭṭanti, vivaṭṭanti – atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahitanti. Ye pana te bhikkhū vītarāgā te satā sampajānā adhivāsenti – aniccā saṅkhārā, taṃ kutettha labbhāti.

Смотреть T Закладка

"Atha khvāhaṃ, āvuso, te bhikkhū etadavocaṃ – 'alaṃ, āvuso, mā socittha; mā paridevittha. Nanvetaṃ, āvuso, bhagavatā paṭikacceva akkhātaṃ – sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṃ kutettha āvuso labbhā, yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjīti – netaṃ ṭhānaṃ vijjatī'ti.

Смотреть T Закладка

"Tena kho panāvuso, samayena subhaddo nāma vuḍḍhapabbajito tassaṃ parisāyaṃ nisinno hoti. Atha kho, āvuso, subhaddo vuḍḍhapabbajito te bhikkhū etadavoca – 'alaṃ, āvuso, mā socittha; mā paridevittha. Sumuttā mayaṃ tena mahāsamaṇena ; upaddutā ca mayaṃ homa – idaṃ vo kappati, idaṃ vo na kappatīti. Idāni pana mayaṃ yaṃ icchissāma taṃ karissāma, yaṃ na icchissāma na taṃ karissāmā'ti. Handa mayaṃ, āvuso, dhammañca vinayañca saṅgāyāma. Pure adhammo dippati [dibbati (ka.)], dhammo paṭibāhiyyati; pure avinayo dippati vinayo paṭibāhiyyati; pure adhammavādino balavanto honti, dhammavādino dubbalā honti; pure avinayavādino balavanto honti, vinayavādino dubbalā hontī"ti.

Смотреть T Закладка

"Tena hi, bhante, thero bhikkhū uccinatū"ti. Atha kho āyasmā mahākassapo ekenūnapañcaarahantasatāni uccini. Bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ – "ayaṃ, bhante, āyasmā ānando kiñcāpi sekkho, abhabbo chandā dosā mohā bhayā agatiṃ gantuṃ. Bahu ca anena bhagavato santike dhammo ca vinayo ca pariyatto. Tena hi, bhante, thero āyasmantampi ānandaṃ uccinatū"ti. Atha kho āyasmā mahākassapo āyasmantampi ānandaṃ uccini.

Смотреть T Закладка

Atha kho therānaṃ bhikkhūnaṃ etadahosi – "kattha nu kho mayaṃ dhammañca vinayañca saṅgāyeyyāmā"ti? Atha kho therānaṃ bhikkhūnaṃ etadahosi – "rājagahaṃ kho mahāgocaraṃ pahūtasenāsanaṃ, yaṃnūna mayaṃ rājagahe vassaṃ vasantā dhammañca vinayañca saṅgāyeyyāma. Na aññe bhikkhū rājagahe vassaṃ upagaccheyyu"nti.

Смотреть T Закладка

Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi –

Смотреть T Закладка

438. "Suṇātu me, āvuso, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho imāni pañca bhikkhusatāni sammanneyya – rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti. Esā ñatti.

Смотреть T Закладка

"Suṇātu me, āvuso, saṅgho. Imāni pañca bhikkhusatāni sammannati – rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti. Yassāyasmato khamati imesaṃ pañcannaṃ bhikkhusatānaṃ sammuti – rājagahe vassaṃ vasantānaṃ dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti – so tuṇhassa; yassa nakkhamati, so bhāseyya.

Смотреть T Закладка

"Sammatāni saṅghena imāni pañca bhikkhusatāni rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть T Закладка

Atha kho therā bhikkhū rājagahaṃ agamaṃsu dhammañca vinayañca saṅgāyituṃ. Atha kho therānaṃ bhikkhūnaṃ etadahosi – "bhagavatā kho, āvuso, khaṇḍaphullappaṭisaṅkharaṇaṃ vaṇṇitaṃ. Handa mayaṃ, āvuso, paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṅkharoma; majjhimaṃ māsaṃ sannipatitvā dhammañca vinayañca saṅgāyissāmā"ti.

Смотреть T Закладка

Atha kho therā bhikkhū paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṅkhariṃsu. Atha kho āyasmā ānando – sve sannipāto [sannipātoti (ka.)] na kho metaṃ patirūpaṃ, yohaṃ sekkho samāno sannipātaṃ gaccheyyanti – bahudeva rattiṃ kāyagatāya satiyā vītināmetvā rattiyā paccūsasamayaṃ 'nipajjissāmī'ti kāyaṃ āvajjesi. Appattañca sīsaṃ bibbohanaṃ, bhūmito ca pādā muttā. Etasmiṃ antare anupādāya āsavehi cittaṃ vimucci.

Смотреть T Закладка

439. Atha kho āyasmā ānando arahā samāno sannipātaṃ agamāsi. Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi –

Смотреть T Закладка

"Suṇātu me, āvuso, saṅgho. Yadi saṅghassa pattakallaṃ, ahaṃ upāliṃ vinayaṃ puccheyya"nti.

Смотреть T Закладка

Āyasmā upāli saṅghaṃ ñāpesi –

Смотреть T Закладка

"Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, ahaṃ āyasmatā mahākassapena vinayaṃ puṭṭho vissajjeyya"nti.

Смотреть T Закладка

Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ etadavoca – "paṭhamaṃ, āvuso upāli, pārājikaṃ kattha paññatta"nti? "Vesāliyaṃ bhante"ti. "Kaṃ ārabbhā"ti? "Sudinnaṃ kalandaputtaṃ ārabbhā"ti. "Kismiṃ vatthusmi"nti? "Methunadhamme"ti. Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ paṭhamassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi. "Dutiyaṃ panāvuso upāli, pārājikaṃ kattha paññatta"nti? "Rājagahe bhante"ti. "Kaṃ ārabbhā"ti? "Dhaniyaṃ kumbhakāraputtaṃ ārabbhā"ti. "Kismiṃ vatthusmi"nti? "Adinnādāne"ti. Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ dutiyassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi. "Tatiyaṃ panāvuso upāli, pārājikaṃ kattha paññatta"nti? "Vesāliyaṃ bhante"ti. "Kaṃ ārabbhā"ti? "Sambahule bhikkhū ārabbhā"ti. "Kismiṃ vatthusmi"nti? "Manussaviggahe"ti. Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ tatiyassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi. "Catutthaṃ panāvuso upāli, pārājikaṃ kattha paññatta"nti? "Vesāliyaṃ bhante"ti. "Kaṃ ārabbhā"ti? "Vaggumudātīriye bhikkhū ārabbhā"ti. "Kismiṃ vatthusmi"nti? "Uttarimanussadhamme"ti. Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ catutthassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi. Eteneva upāyena ubhatovibhaṅge pucchi. Puṭṭho puṭṭho āyasmā upāli vissajjesi.

Смотреть T Закладка

440. Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi –

Смотреть T Закладка

"Suṇātu me, āvuso, saṅgho. Yadi saṅghassa pattakallaṃ, ahaṃ ānandaṃ dhammaṃ puccheyya"nti.

Смотреть T Закладка

Āyasmā ānando saṅghaṃ ñāpesi –

Смотреть T Закладка

"Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, ahaṃ āyasmatā mahākassapena dhammaṃ puṭṭho vissajjeyya"nti.

Смотреть T Закладка

Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca – "brahmajālaṃ, āvuso ānanda, kattha bhāsita"nti? "Antarā ca, bhante, rājagahaṃ antarā ca nāḷandaṃ rājāgārake ambalaṭṭhikāyā"ti. "Kaṃ ārabbhā"ti? "Suppiyañca paribbājakaṃ brahmadattañca māṇava"nti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ brahmajālassa nidānampi pucchi, puggalampi pucchi. "Sāmaññaphalaṃ panāvuso ānanda, kattha bhāsita"nti? "Rājagahe, bhante, jīvakambavane"ti. "Kena saddhi"nti? "Ajātasattunā vedehiputtena saddhi"nti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ sāmaññaphalassa nidānampi pucchi, puggalampi pucchi. Eteneva upāyena pañcapi nikāye pucchi. Puṭṭho puṭṭho āyasmā ānando vissajjesi.

Смотреть Закладка

2. Khuddānukhuddakasikkhāpadakathā Таблица

Смотреть T Закладка

441. Atha kho āyasmā ānando there bhikkhū etadavoca – "bhagavā maṃ, bhante, parinibbānakāle evamāha – 'ākaṅkhamāno, ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhaneyyā"'ti. "Pucchi pana tvaṃ, āvuso ānanda, bhagavantaṃ – 'katamāni pana, bhante, khuddānukhuddakāni sikkhāpadānī"'ti? "Na khohaṃ, bhante, bhagavantaṃ pucchiṃ – 'katamāni pana, bhante, khuddānukhuddakāni sikkhāpadānī"ti. Ekacce therā evamāhaṃsu – "cattāri pārājikāni ṭhapetvā, avasesāni khuddānukhuddakāni sikkhāpadānī"ti. Ekacce therā evamāhaṃsu – "cattāri pārājikāni ṭhapetvā, terasa saṅghādisese ṭhapetvā, avasesāni khuddānukhuddakāni sikkhāpadānī"ti. Ekacce therā evamāhaṃsu – "cattāri pārājikāni ṭhapetvā, terasa saṅghādisese ṭhapetvā, dve aniyate ṭhapetvā, avasesāni khuddānukhuddakāni sikkhāpadānī"ti. Ekacce therā evamāhaṃsu – "cattāri pārājikāni ṭhapetvā, terasa saṅghādisese ṭhapetvā, dve aniyate ṭhapetvā, tiṃsa nissaggiye pācittiye ṭhapetvā, avasesāni khuddānukhuddakāni sikkhāpadānī"ti. Ekacce therā evamāhaṃsu – "cattāri pārājikāni ṭhapetvā, terasa saṅghādisese ṭhapetvā, dve aniyate ṭhapetvā, tiṃsa nissaggiye pācittiye ṭhapetvā, dvenavuti pācittiye ṭhapetvā, avasesāni khuddānukhuddakāni sikkhāpadānī"ti. Ekacce therā evamāhaṃsu – "cattāri pārājikāni ṭhapetvā, terasa saṅghādisese ṭhapetvā, dve aniyate ṭhapetvā, tiṃsa nissaggiye pācittiye ṭhapetvā, dvenavuti pācittiye ṭhapetvā, cattāro pāṭidesanīye ṭhapetvā, avasesāni khuddānukhuddakāni sikkhāpadānī"ti.

Смотреть T Закладка

442. Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi –

Смотреть T Закладка

"Suṇātu me, āvuso, saṅgho. Santamhākaṃ sikkhāpadāni gihigatāni. Gihinopi jānanti – 'idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati, idaṃ vo na kappatī'ti. Sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro – 'dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Yāvimesaṃ satthā aṭṭhāsi tāvime sikkhāpadesu sikkhiṃsu. Yato imesaṃ satthā parinibbuto, na dānime sikkhāpadesu sikkhantī'ti. Yadi saṅghassa pattakallaṃ, saṅgho appaññattaṃ nappaññapeyya, paññattaṃ na samucchindeyya, yathāpaññattesu sikkhāpadesu samādāya vatteyya. Esā ñatti.

Смотреть T Закладка

"Suṇātu me, āvuso, saṅgho. Santamhākaṃ sikkhāpadāni gihigatāni. Gihinopi jānanti – 'idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati, idaṃ vo na kappatī'ti. Sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro – 'dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Yāvimesaṃ satthā aṭṭhāsi tāvime sikkhāpadesu sikkhiṃsu. Yato imesaṃ satthā parinibbuto, na dānime sikkhāpadesu sikkhantī'ti. Saṅgho appaññattaṃ nappaññapeti, paññattaṃ na samucchindati, yathāpaññattesu sikkhāpadesu samādāya vattati. Yassāyasmato khamati appaññattassa appaññāpanā, paññattassa asamucchedo, yathāpaññattesu sikkhāpadesu samādāya vattanā, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Смотреть T Закладка

"Saṅgho appaññattaṃ nappaññapeti, paññattaṃ na samucchindati, yathāpaññattesu sikkhāpadesu samādāya vattati. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть T Закладка

443. Atha kho therā bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ – "idaṃ te, āvuso ānanda, dukkaṭaṃ, yaṃ tvaṃ bhagavantaṃ na pucchi – 'katamāni pana, bhante, khuddānukhuddakāni sikkhāpadānī'ti. Desehi taṃ dukkaṭa"nti. "Ahaṃ kho, bhante, assatiyā bhagavantaṃ na pucchiṃ – 'katamāni pana, bhante, khuddānukhuddakāni sikkhāpadānī'ti. Nāhaṃ taṃ dukkaṭaṃ passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭa"nti. "Idampi te, āvuso ānanda, dukkaṭaṃ, yaṃ tvaṃ bhagavato vassikasāṭikaṃ akkamitvā sibbesi. Desehi taṃ dukkaṭa"nti. "Ahaṃ kho, bhante, na agāravena bhagavato vassikasāṭikaṃ akkamitvā sibbesiṃ. Nāhaṃ taṃ dukkaṭaṃ passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭa"nti. "Idampi te, āvuso ānanda, dukkaṭaṃ, yaṃ tvaṃ mātugāmehi bhagavato sarīraṃ paṭhamaṃ vandāpesi, tāsaṃ rodantīnaṃ bhagavato sarīraṃ assukena makkhitaṃ. Desehi taṃ dukkaṭa"nti. Ahaṃ kho, bhante – māyimāsaṃ [māyimā (sī. syā.)] vikāle ahesunti – mātugāmehi bhagavato sarīraṃ paṭhamaṃ vandāpesiṃ. Nāhaṃ taṃ dukkaṭaṃ passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭa"nti. "Idampi te, āvuso ānanda, dukkaṭaṃ, yaṃ tvaṃ bhagavatā oḷārike nimitte kayiramāne, oḷārike obhāse kayiramāne, na bhagavantaṃ yāci – 'tiṭṭhatu bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Desehi taṃ dukkaṭa"nti. "Ahaṃ kho, bhante, mārena pariyuṭṭhitacitto na bhagavantaṃ yāciṃ – 'tiṭṭhatu bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Nāhaṃ taṃ dukkaṭaṃ passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭa"nti. "Idampi te, āvuso ānanda, dukkaṭaṃ yaṃ tvaṃ mātugāmassa tathāgatappavedite dhammavinaye pabbajjaṃ ussukkaṃ akāsi. Desehi taṃ dukkaṭa"nti. "Ahaṃ kho, bhante, ayaṃ mahāpajāpati gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā bhagavantaṃ janettiyā kālaṅkatāya thaññaṃ pāyesīti mātugāmassa tathāgatappavedite dhammavinaye pabbajjaṃ ussukkaṃ akāsiṃ. Nāhaṃ taṃ dukkaṭaṃ passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭa"nti.

Смотреть T Закладка

444. Tena kho pana samayena āyasmā purāṇo dakkhiṇāgirismiṃ cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Atha kho āyasmā purāṇo therehi bhikkhūhi dhamme ca vinaye ca saṅgīte dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā yena rājagahaṃ yena veḷuvanaṃ kalandakanivāpo yena therā bhikkhū tenupasaṅkami, upasaṅkamitvā therehi bhikkhūhi saddhiṃ paṭisammoditvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ purāṇaṃ therā bhikkhū etadavocuṃ – "therehi, āvuso purāṇa, dhammo ca vinayo ca saṅgīto. Upehi taṃ saṅgīti"nti. "Susaṅgītāvuso, therehi dhammo ca vinayo ca. Apica yatheva mayā bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ, tathevāhaṃ dhāressāmī"ti.

Смотреть Закладка

3. Brahmadaṇḍakathā Перевод Таблица

Смотреть T Закладка

445. Atha kho āyasmā ānando there bhikkhū etadavoca – "bhagavā maṃ, bhante, parinibbānakāle evamāha – 'tena hānanda, saṅgho mamaccayena channassa bhikkhuno brahmadaṇḍaṃ āṇāpetū"'ti. "Pucchi pana tvaṃ, āvuso ānanda, bhagavantaṃ – 'katamo pana, bhante, brahmadaṇḍo"'ti? "Pucchiṃ khohaṃ, bhante, bhagavantaṃ – 'katamo pana, bhante, brahmadaṇḍo"'ti? "Channo, ānanda, bhikkhu yaṃ iccheyya taṃ vadeyya. Bhikkhūhi channo bhikkhu neva vattabbo, na ovaditabbo, nānusāsitabbo"ti. "Tena hāvuso ānanda, tvaṃyeva channassa bhikkhuno brahmadaṇḍaṃ āṇāpehī"ti. "Kathāhaṃ, bhante, channassa bhikkhuno brahmadaṇḍaṃ āṇāpemi, caṇḍo so bhikkhu pharuso"ti? 'Tena hāvuso ānanda, bahukehi bhikkhūhi saddhiṃ gacchāhī"ti. "Evaṃ bhante"ti kho āyasmā ānando therānaṃ bhikkhūnaṃ paṭissutvā mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi nāvāya ujjavanikāya kosambiṃ ujjavi, nāvāya paccorohitvā rañño udenassa [utenassa (ka.)] uyyānassa avidūre aññatarasmiṃ rukkhamūle nisīdi. Tena kho pana samayena rājā udeno uyyāne paricāresi saddhiṃ orodhena. Assosi kho rañño udenassa orodho – "amhākaṃ kira ācariyo ayyo ānando uyyānassa avidūre aññatarasmiṃ rukkhamūle nisinno"ti. Atha kho rañño udenassa orodho rājānaṃ udenaṃ etadavoca – "amhākaṃ kira, deva, ācariyo ayyo ānando uyyānassa avidūre aññatarasmiṃ rukkhamūle nisinno. Icchāma mayaṃ, deva, ayyaṃ ānandaṃ passitu"nti. "Tena hi tumhe samaṇaṃ ānandaṃ passathā"ti.

Смотреть T Закладка

Atha kho rañño udenassa orodho yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rañño udenassa orodhaṃ āyasmā ānando dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rañño udenassa orodho āyasmatā ānandena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmato ānandassa pañca uttarāsaṅgasatāni pādāsi. Atha kho rañño udenassa orodho āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ ānandaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā udeno tenupasaṅkami. Addasā kho rājā udeno orodhaṃ dūratova āgacchantaṃ. Disvāna orodhaṃ etadavoca – "api nu kho tumhe samaṇaṃ ānandaṃ passitthā"ti? "Apassimhā kho mayaṃ, deva, ayyaṃ ānanda"nti. "Api nu tumhe samaṇassa ānandassa kiñci adatthā"ti? "Adamhā kho mayaṃ, deva, ayyassa ānandassa pañca uttarāsaṅgasatānī"ti. Rājā udeno ujjhāyati khiyyati vipāceti – "kathañhi nāma samaṇo ānando tāva bahuṃ cīvaraṃ paṭiggahessati! Dussavāṇijjaṃ vā samaṇo ānando karissati, paggāhikasālaṃ vā pasāressatī"ti!

Смотреть T Закладка

Atha kho rājā udeno yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā udeno āyasmantaṃ ānandaṃ etadavoca – "āgamā nu khvidha, bho ānanda, amhākaṃ orodho"ti? "Āgamāsi kho te idha, mahārāja, orodho"ti. "Api pana bhoto ānandassa kiñci adāsī"ti? "Adāsi kho me, mahārāja, pañca uttarāsaṅgasatānī"ti. "Kiṃ pana bhavaṃ ānando tāva bahuṃ cīvaraṃ karissatī"ti? "Ye [ye pana (ka.)] te, mahārāja, bhikkhū dubbalacīvarā tehi saddhiṃ saṃvibhajissāmī"ti. "Yāni kho pana, bho ānanda, porāṇakāni dubbalacīvarāni tāni kathaṃ karissathā"ti? "Tāni, mahārāja, uttarattharaṇaṃ karissāmā"ti. "Yāni pana, bho ānanda, porāṇakāni uttarattharaṇāni tāni kathaṃ karissathā"ti? "Tāni, mahārāja, bhisicchaviyo karissāmā"ti. "Yā pana, bho ānanda, porāṇakā bhisicchaviyo tā kathaṃ karissathā"ti? "Tā, mahārāja, bhūmattharaṇaṃ karissāmā"ti. "Yāni pana, bho ānanda, porāṇakāni bhūmattharaṇāni tāni kathaṃ karissathā"ti? "Tāni, mahārāja, pādapuñchaniyo karissāmā"ti. "Yā pana, bho ānanda, porāṇakā pādapuñchaniyo tā kathaṃ karissathā"ti?. "Tā, mahārāja, rajoharaṇaṃ karissāmā"ti. "Yāni pana, bho ānanda, porāṇakāni rajoharaṇāni tāni kathaṃ karissathā"ti? "Tāni, mahārāja, koṭṭetvā cikkhallena madditvā paribhaṇḍaṃ limpissāmā"ti.

Смотреть T Закладка

Atha kho rājā udeno – sabbevime samaṇā sakyaputtiyā yoniso upanenti, na kulavaṃ gamentīti – āyasmato ānandassa aññānipi pañca dussasatāni pādāsi. Ayañcarahi āyasmato ānandassa paṭhamaṃ cīvarabhikkhā uppajji cīvarasahassaṃ. Atha kho āyasmā ānando yena ghositārāmo tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmā channo yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ channaṃ āyasmā ānando etadavoca – "saṅghena te, āvuso channa, brahmadaṇḍo āṇāpito"ti.

Смотреть T Закладка

"Katamo pana, bhante ānanda, brahmadaṇḍo āṇāpito"ti? "Tvaṃ, āvuso channa, bhikkhū yaṃ iccheyyāsi taṃ vadeyyāsi. Bhikkhūhi tvaṃ neva vattabbo, na ovaditabbo, nānusāsitabbo"ti. "Nanvāhaṃ, bhante ānanda, hato ettāvatā, yatohaṃ bhikkhūhi neva vattabbo, na ovaditabbo, nānusāsitabbo"ti tattheva mucchito papato. Atha kho āyasmā channo brahmadaṇḍena aṭṭīyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca panāyasmā channo arahataṃ ahosi. Atha kho āyasmā channo arahattaṃ patto yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – "paṭippassambhehi dāni me, bhante ānanda, brahmadaṇḍa"nti. "Yadaggena tayā, āvuso channa, arahattaṃ sacchikataṃ tadaggena te brahmadaṇḍo paṭippassaddho"ti. Imāya kho pana vinayasaṅgītiyā pañca bhikkhusatāni anūnāni anadhikāni ahesuṃ. Tasmā ayaṃ vinayasaṅgīti "pañcasatikā"ti vuccatīti.

Смотреть T Закладка

Pañcasatikakkhandhako ekādasamo.

Смотреть Закладка

Imamhi khandhake vatthū tevīsati.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Parinibbute sambuddhe, thero kassapasavhayo;

Смотреть Закладка

Āmantayi bhikkhugaṇaṃ, saddhammamanupālako;

Смотреть Закладка

Pāvāyaddhānamaggamhi, subhaddena paveditaṃ;

Смотреть Закладка

Saṅgāyissāma saddhammaṃ, adhammo pure dippati.

Смотреть Закладка

Ekenūna pañcasataṃ, ānandampi ca uccini;

Смотреть Закладка

Dhammavinayasaṅgītiṃ, vasanto guhamuttame.

Смотреть Закладка

Upāliṃ vinayaṃ pucchi, suttantānandapaṇḍitaṃ;

Смотреть Закладка

Piṭakaṃ tīṇi saṅgītiṃ, akaṃsu jinasāvakā.

Смотреть Закладка

Na pucchi akkamitvāna, vandāpesi na yāci ca.

Смотреть Закладка

Pabbajjaṃ mātugāmassa, saddhāya dukkaṭāni me;

Смотреть Закладка

Purāṇo brahmadaṇḍañca, orodho udenena saha.

Смотреть Закладка

Tāva bahu dubbalañca, uttarattharaṇā bhisi;

Смотреть Закладка

Bhūmattharaṇā puñchaniyo, rajo cikkhallamaddanā.

Смотреть Закладка

Sahassacīvaraṃ uppajji, paṭhamānandasavhayo;

Смотреть Закладка

Tajjito brahmadaṇḍena, catussaccaṃ apāpuṇi;

Смотреть Закладка

Vasībhūtā pañcasatā, tasmā pañcasatī iti.

Смотреть Закладка

Pañcasatikakkhandhakaṃ niṭṭhitaṃ.

<< Назад Cūḷavaggapāḷi Далее >>