Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Khuddakanikāya >> Paṭisambhidāmaggapāḷi >> 2. Yuganaddhavaggo >> 5. Virāgakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 2. Yuganaddhavaggo Далее >>
Смотреть Закладка

5. Virāgakathā

Смотреть Закладка

28. Virāgo maggo, vimutti phalaṃ. Kathaṃ virāgo maggo? Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. Virāgo virāgārammaṇo virāgagocaro virāge samudāgato [samupāgato (syā.)] virāge ṭhito virāge patiṭṭhito.

Смотреть Закладка

Virāgoti dve virāgā – nibbānañca virāgo, ye ca nibbānārammaṇatājātā dhammā sabbe virāgā hontīti – virāgā. Sahajātāni sattaṅgāni virāgaṃ gacchantīti – virāgo maggo. Etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti – aṭṭhaṅgiko maggo. Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho [vimokkho (syā.), mokkho (aṭṭha.)] ca uttamo ca pavaro cāti – maggānaṃ aṭṭhaṅgiko seṭṭho.

Смотреть Закладка

Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā virajjati. Pariggahaṭṭhena sammāvācā micchāvācāya virajjati. Samuṭṭhānaṭṭhena sammākammanto micchākammantā virajjati. Vodānaṭṭhena sammāājīvo micchāājīvā virajjati. Paggahaṭṭhena sammāvāyāmo micchāvāyāmā virajjati. Upaṭṭhānaṭṭhena sammāsati micchāsatiyā virajjati. Avikkhepaṭṭhena sammāsamādhi micchāsamādhito virajjati. Tadanuvattakakilesehi ca khandhehi ca virajjati. Bahiddhā ca sabbanimittehi virajjati. Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.

Смотреть Закладка

Virāgoti dve virāgā – nibbānañca virāgo, ye ca nibbānārammaṇatājātā dhammā sabbe virāgā hontīti – virāgā. Sahajātāni sattaṅgāni virāgaṃ gacchantīti – virāgo maggo. Etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti – aṭṭhaṅgiko maggo. Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti – maggānaṃ aṭṭhaṅgiko seṭṭho.

Смотреть Закладка

Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi - pe - avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.

Смотреть Закладка

Virāgoti dve virāgā – nibbānañca virāgo, ye ca nibbānārammaṇatājātā dhammā sabbe virāgā hontīti – virāgā. Sahajātāni sattaṅgāni virāgaṃ gacchantīti – virāgo maggo. Etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti – aṭṭhaṅgiko maggo. Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā. Ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti – maggānaṃ aṭṭhaṅgiko seṭṭho.

Смотреть Закладка

Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi - pe - avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. Virāgo virāgārammaṇo - pe - maggānaṃ aṭṭhaṅgiko seṭṭho.

Смотреть Закладка

Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi - pe - avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.

Смотреть Закладка

Virāgoti dve virāgā – nibbānañca virāgo, ye ca nibbānārammaṇatājātā dhammā sabbe virāgā hontīti – virāgā. Sahajātāni sattaṅgāni virāgaṃ gacchantīti – virāgo maggo. Etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti – aṭṭhaṅgiko maggo. Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā. Ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti – maggānaṃ aṭṭhaṅgiko seṭṭho.

Смотреть Закладка

Dassanavirāgo sammādiṭṭhi. Abhiniropanavirāgo sammāsaṅkappo. Pariggahavirāgo sammāvācā. Samuṭṭhānavirāgo sammākammanto. Vodānavirāgo sammāājīvo. Paggahavirāgo sammāvāyāmo. Upaṭṭhānavirāgo sammāsati. Avikkhepavirāgo sammāsamādhi. Upaṭṭhānavirāgo satisambojjhaṅgo. Pavicayavirāgo dhammavicayasambojjhaṅgo. Paggahavirāgo vīriyasambojjhaṅgo. Pharaṇavirāgo pītisambojjhaṅgo. Upasamavirāgo passaddhisambojjhaṅgo. Avikkhepavirāgo samādhisambojjhaṅgo. Paṭisaṅkhānavirāgo upekkhāsambojjhaṅgo. Assaddhiye akampiyavirāgo saddhābalaṃ. Kosajje akampiyavirāgo vīriyabalaṃ. Pamāde akampiyavirāgo satibalaṃ. Uddhacce akampiyavirāgo samādhibalaṃ. Avijjāya akampiyavirāgo paññābalaṃ. Adhimokkhavirāgo saddhindriyaṃ. Paggahavirāgo vīriyindriyaṃ. Upaṭṭhānavirāgo satindriyaṃ. Avikkhepavirāgo samādhindriyaṃ. Dassanavirāgo paññindriyaṃ. Ādhipateyyaṭṭhena indriyāni virāgo. Akampiyaṭṭhena balaṃ virāgo. Niyyānaṭṭhena bojjhaṅgā virāgo. Hetuṭṭhena maggo virāgo. Upaṭṭhānaṭṭhena satipaṭṭhānā virāgo. Padahanaṭṭhena sammappadhānā virāgo. Ijjhanaṭṭhena iddhipādā virāgo. Tathaṭṭhena saccā virāgo. Avikkhepaṭṭhena samatho virāgo. Anupassanaṭṭhena vipassanā virāgo. Ekarasaṭṭhena samathavipassanā virāgo. Anativattanaṭṭhena yuganaddhaṃ virāgo. Saṃvaraṭṭhena sīlavisuddhi virāgo. Avikkhepaṭṭhena cittavisuddhi virāgo. Dassanaṭṭhena diṭṭhivisuddhi virāgo. Vimuttaṭṭhena vimokkho virāgo. Paṭivedhaṭṭhena vijjā virāgo. Pariccāgaṭṭhena vimutti virāgo. Samucchedaṭṭhena khaye ñāṇaṃ virāgo. Chando mūlaṭṭhena virāgo. Manasikāro samuṭṭhānaṭṭhena virāgo. Phasso samodhānaṭṭhena virāgo. Vedanā samosaraṇaṭṭhena virāgo. Samādhi pamukhaṭṭhena virāgo. Sati ādhipateyyaṭṭhena virāgo. Paññā tatuttaraṭṭhena virāgo. Vimutti sāraṭṭhena virāgo. Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo.

Смотреть Закладка

Dassanamaggo sammādiṭṭhi, abhiniropanamaggo sammāsaṅkappo - pe - amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo. Evaṃ virāgo maggo.

Смотреть Закладка

29. Kathaṃ vimutti phalaṃ? Sotāpattiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Vimuttīti dve muttiyo – nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe ca vimuttā hontīti – vimutti phalaṃ.

Смотреть Закладка

Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Vimuttīti dve vimuttiyo – nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe vimuttā hontīti – vimutti phalaṃ.

Смотреть Закладка

Pariggahaṭṭhena sammāvācā micchāvācāya vimuttā hoti, samuṭṭhānaṭṭhena sammākammanto micchākammantā vimutto hoti, vodānaṭṭhena sammāājīvo micchāājīvā vimutto hoti, paggahaṭṭhena sammāvāyāmo micchāvāyāmā vimutto hoti, upaṭṭhānaṭṭhena sammāsati micchāsatiyā vimuttā hoti, avikkhepaṭṭhena sammāsamādhi micchāsamādhito vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Vimuttīti. Dve vimuttiyo – nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe vimuttā hontīti – vimutti phalaṃ.

Смотреть Закладка

Sakadāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi - pe - avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Vimuttīti dve vimuttiyo – nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe vimuttā hontīti – vimutti phalaṃ.

Смотреть Закладка

Anāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi - pe - avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā - pe -.

Смотреть Закладка

Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi - pe - avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Vimuttīti dve vimuttiyo – nibbānañca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti – vimutti phalaṃ.

Смотреть Закладка

Dassanavimutti sammādiṭṭhi - pe - avikkhepavimutti sammāsamādhi, upaṭṭhānavimutti satisambojjhaṅgo, paṭisaṅkhānavimutti upekkhāsambojjhaṅgo. Assaddhiye akampiyavimutti saddhābalaṃ - pe - avijjāya akampiyavimutti paññābalaṃ. Adhimokkhavimutti saddhindriyaṃ - pe - dassanavimutti paññindriyaṃ.

Смотреть Закладка

Ādhipateyyaṭṭhena indriyā vimutti. Akampiyaṭṭhena balā vimutti, niyyānaṭṭhena bojjhaṅgā vimutti, hetuṭṭhena maggo vimutti, upaṭṭhānaṭṭhena satipaṭṭhānā vimutti, padahanaṭṭhena sammappadhānā vimutti, ijjhanaṭṭhena iddhipādā vimutti, tathaṭṭhena saccā vimutti, avikkhepaṭṭhena samatho vimutti, anupassanaṭṭhena vipassanā vimutti, ekarasaṭṭhena samathavipassanā vimutti, anativattanaṭṭhena yuganaddhaṃ vimutti, saṃvaraṭṭhena sīlavisuddhi vimutti, avikkhepaṭṭhena cittavisuddhi vimutti, dassanaṭṭhena diṭṭhivisuddhi vimutti, vimuttaṭṭhena vimokkho vimutti, paṭivedhaṭṭhena vijjā vimutti, pariccāgaṭṭhena vimutti vimutti, paṭippassaddhiyaṭṭhena anuppāde ñāṇaṃ vimutti, chando mūlaṭṭhena vimutti, manasikāro samuṭṭhānaṭṭhena vimutti, phasso samodhānaṭṭhena vimutti, vedanā samosaraṇaṭṭhena vimutti, samādhi pamukhaṭṭhena vimutti, sati ādhipateyyaṭṭhena vimutti, paññā tatuttaraṭṭhena vimutti, vimutti sāraṭṭhena vimutti, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena vimutti. Evaṃ vimutti phalaṃ. Evaṃ virāgo maggo, vimutti phalanti.

Смотреть Закладка

Virāgakathā niṭṭhitā.

<< Назад 2. Yuganaddhavaggo Далее >>