Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 6. Chakkanipātapāḷi >> 6. Mahāvaggo (55-64) >> 9. Nibbedhikasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6. Mahāvaggo (55-64) Далее >>
Смотреть Закладка

9. Nibbedhikasuttaṃ Таблица

Смотреть T Закладка

63. "Nibbedhikapariyāyaṃ vo, bhikkhave, dhammapariyāyaṃ desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti. "Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

Смотреть T Закладка

"Katamo ca so, bhikkhave, nibbedhikapariyāyo dhammapariyāyo? Kāmā, bhikkhave, veditabbā, kāmānaṃ nidānasambhavo veditabbo, kāmānaṃ vemattatā veditabbā, kāmānaṃ vipāko veditabbo, kāmanirodho [kāmānaṃ nirodho (ka.) evaṃ vedanānirodho-iccādīsupi] veditabbo, kāmanirodhagāminī [kāmānaṃ nirodhagāminī (ka.) evaṃ vedanānirodhagāminī-iccādīsupi] paṭipadā veditabbā.

Смотреть T Закладка

"Vedanā, bhikkhave, veditabbā, vedanānaṃ nidānasambhavo veditabbo, vedanānaṃ vemattatā veditabbā, vedanānaṃ vipāko veditabbo, vedanānirodho veditabbo, vedanānirodhagāminī paṭipadā veditabbā.

Смотреть T Закладка

"Saññā, bhikkhave, veditabbā, saññānaṃ nidānasambhavo veditabbo, saññānaṃ vemattatā veditabbā, saññānaṃ vipāko veditabbo, saññānirodho veditabbo, saññānirodhagāminī paṭipadā veditabbā.

Смотреть T Закладка

"Āsavā, bhikkhave, veditabbā, āsavānaṃ nidānasambhavo veditabbo, āsavānaṃ vemattatā veditabbā, āsavānaṃ vipāko veditabbo, āsavanirodho veditabbo, āsavanirodhagāminī paṭipadā veditabbā.

Смотреть T Закладка

"Kammaṃ, bhikkhave, veditabbaṃ, kammānaṃ nidānasambhavo veditabbo, kammānaṃ vemattatā veditabbā, kammānaṃ vipāko veditabbo, kammanirodho veditabbo, kammanirodhagāminī paṭipadā veditabbā.

Смотреть T Закладка

"Dukkhaṃ, bhikkhave, veditabbaṃ, dukkhassa nidānasambhavo veditabbo, dukkhassa vemattatā veditabbā, dukkhassa vipāko veditabbo, dukkhanirodho veditabbo, dukkhanirodhagāminī paṭipadā veditabbā.

Смотреть T Закладка

"'Kāmā, bhikkhave, veditabbā, kāmānaṃ nidānasambhavo veditabbo, kāmānaṃ vemattatā veditabbā, kāmānaṃ vipāko veditabbo, kāmanirodho veditabbo, kāmanirodhagāminī paṭipadā veditabbā'ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ [ma. ni. 1.166; saṃ. ni. 4.268] ? Pañcime, bhikkhave, kāmaguṇā – cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Api ca kho, bhikkhave, nete kāmā kāmaguṇā nāmete [te kāmaguṇā nāma nete kāmā (ka.)] ariyassa vinaye vuccanti –

Смотреть T Закладка

[kathā. 514] "Saṅkapparāgo purisassa kāmo,

Смотреть T Закладка

Nete [na te (syā.)] kāmā yāni citrāni loke;

Смотреть T Закладка

Saṅkapparāgo purisassa kāmo,

Смотреть T Закладка

Tiṭṭhanti citrāni tatheva loke;

Смотреть T Закладка

Athettha dhīrā vinayanti chanda"nti.

Смотреть T Закладка

"Katamo ca, bhikkhave, kāmānaṃ nidānasambhavo? Phasso, bhikkhave, kāmānaṃ nidānasambhavo.

Смотреть T Закладка

"Katamā ca, bhikkhave, kāmānaṃ vemattatā? Añño, bhikkhave, kāmo rūpesu, añño kāmo saddesu, añño kāmo gandhesu, añño kāmo rasesu, añño kāmo phoṭṭhabbesu. Ayaṃ vuccati, bhikkhave, kāmānaṃ vemattatā.

Смотреть T Закладка

"Katamo ca, bhikkhave, kāmānaṃ vipāko? Yaṃ kho, bhikkhave, kāmayamāno tajjaṃ tajjaṃ attabhāvaṃ abhinibbatteti puññabhāgiyaṃ vā apuññabhāgiyaṃ vā, ayaṃ vuccati, bhikkhave, kāmānaṃ vipāko.

Смотреть T Закладка

"Katamo ca, bhikkhave, kāmanirodho? Phassanirodho [phassanirodhā (syā.)], bhikkhave, kāmanirodho. Ayameva ariyo aṭṭhaṅgiko maggo kāmanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

Смотреть T Закладка

"Yato kho [yato ca kho (bahūsu)], bhikkhave, ariyasāvako evaṃ kāme pajānāti, evaṃ kāmānaṃ nidānasambhavaṃ pajānāti, evaṃ kāmānaṃ vemattataṃ pajānāti, evaṃ kāmānaṃ vipākaṃ pajānāti, evaṃ kāmanirodhaṃ pajānāti, evaṃ kāmanirodhagāminiṃ paṭipadaṃ pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti kāmanirodhaṃ. Kāmā, bhikkhave, veditabbā - pe - kāmanirodhagāminī [sabbatthapi evameva dissati] paṭipadā veditabbāti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

Смотреть T Закладка

"Vedanā, bhikkhave, veditabbā - pe - vedanānirodhagāminī paṭipadā veditabbāti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tisso imā, bhikkhave, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.

Смотреть T Закладка

"Katamo ca, bhikkhave, vedanānaṃ nidānasambhavo? Phasso, bhikkhave, vedanānaṃ nidānasambhavo.

Смотреть T Закладка

"Katamā ca, bhikkhave, vedanānaṃ vemattatā? Atthi, bhikkhave, sāmisā sukhā vedanā, atthi nirāmisā sukhā vedanā, atthi sāmisā dukkhā vedanā, atthi nirāmisā dukkhā vedanā, atthi sāmisā adukkhamasukhā vedanā, atthi nirāmisā adukkhamasukhā vedanā. Ayaṃ vuccati, bhikkhave, vedanānaṃ vemattatā.

Смотреть T Закладка

"Katamo ca, bhikkhave, vedanānaṃ vipāko ? Yaṃ kho, bhikkhave, vediyamāno [vedayamāno (syā. kaṃ.) a. ni. 4.233] tajjaṃ tajjaṃ attabhāvaṃ abhinibbatteti puññabhāgiyaṃ vā apuññabhāgiyaṃ vā, ayaṃ vuccati, bhikkhave, vedanānaṃ vipāko.

Смотреть T Закладка

"Katamo ca, bhikkhave, vedanānirodho? Phassanirodho [phassanirodhā (syā. kaṃ. ka.)], bhikkhave, vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, bhikkhave, ariyasāvako evaṃ vedanaṃ pajānāti, evaṃ vedanānaṃ nidānasambhavaṃ pajānāti, evaṃ vedanānaṃ vemattataṃ pajānāti, evaṃ vedanānaṃ vipākaṃ pajānāti, evaṃ vedanānirodhaṃ pajānāti, evaṃ vedanānirodhagāminiṃ paṭipadaṃ pajānāti. So imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti vedanānirodhaṃ. Vedanā, bhikkhave, veditabbā - pe - vedanānirodhagāminī paṭipadā veditabbāti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

Смотреть T Закладка

"Saññā, bhikkhave, veditabbā - pe - saññānirodhagāminī paṭipadā veditabbāti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Chayimā, bhikkhave, saññā – rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā, dhammasaññā.

Смотреть T Закладка

"Katamo ca, bhikkhave, saññānaṃ nidānasambhavo? Phasso, bhikkhave, saññānaṃ nidānasambhavo.

Смотреть T Закладка

"Katamā ca, bhikkhave, saññānaṃ vemattatā? Aññā, bhikkhave, saññā rūpesu, aññā saññā saddesu [aññā bhikkhave rūpesu saññā aññā saddesu saññā (ka.) evaṃ sesesupi], aññā saññā gandhesu, aññā saññā rasesu, aññā saññā phoṭṭhabbesu, aññā saññā dhammesu. Ayaṃ vuccati, bhikkhave, saññānaṃ vemattatā.

Смотреть T Закладка

"Katamo ca, bhikkhave, saññānaṃ vipāko? Vohāravepakkaṃ [vohāravepakkāhaṃ (syā. pī.), vohārapakkāhaṃ (sī.)], bhikkhave, saññaṃ [saññā (syā. pī.)] vadāmi. Yathā yathā naṃ sañjānāti tathā tathā voharati, evaṃ saññī ahosinti [ahosīti (ka.)]. Ayaṃ vuccati, bhikkhave, saññānaṃ vipāko.

Смотреть T Закладка

"Katamo ca, bhikkhave, saññānirodho? Phassanirodho, [phassanirodhā (syā. ka.)] bhikkhave, saññānirodho. Ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, bhikkhave, ariyasāvako evaṃ saññaṃ pajānāti, evaṃ saññānaṃ nidānasambhavaṃ pajānāti, evaṃ saññānaṃ vemattataṃ pajānāti, evaṃ saññānaṃ vipākaṃ pajānāti, evaṃ saññānirodhaṃ pajānāti, evaṃ saññānirodhagāminiṃ paṭipadaṃ pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti saññānirodhaṃ. Saññā, bhikkhave, veditabbā - pe - saññānirodhagāminī paṭipadā veditabbāti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

Смотреть T Закладка

"Āsavā, bhikkhave, veditabbā - pe - āsavanirodhagāminī [sabbatthapi evameva dissati] paṭipadā veditabbāti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tayome, bhikkhave, āsavā – kāmāsavo, bhavāsavo, avijjāsavo.

Смотреть T Закладка

"Katamo ca, bhikkhave, āsavānaṃ nidānasambhavo? Avijjā, bhikkhave, āsavānaṃ nidānasambhavo.

Смотреть T Закладка

"Katamā ca, bhikkhave, āsavānaṃ vemattatā? Atthi, bhikkhave, āsavā nirayagamanīyā [nirayagāminiyā (sī. ka.)], atthi āsavā tiracchānayonigamanīyā, atthi āsavā pettivisayagamanīyā, atthi āsavā manussalokagamanīyā, atthi āsavā devalokagamanīyā. Ayaṃ vuccati, bhikkhave, āsavānaṃ vemattatā.

Смотреть T Закладка

"Katamo ca, bhikkhave, āsavānaṃ vipāko? Yaṃ kho, bhikkhave, avijjāgato tajjaṃ tajjaṃ attabhāvaṃ abhinibbatteti puññabhāgiyaṃ vā apuññabhāgiyaṃ vā, ayaṃ vuccati, bhikkhave, āsavānaṃ vipāko.

Смотреть T Закладка

"Katamo ca, bhikkhave, āsavanirodho? Avijjānirodho, bhikkhave, āsavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī [sabbatthapi evameva dissati] paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, bhikkhave, ariyasāvako evaṃ āsave pajānāti, evaṃ āsavānaṃ nidānasambhavaṃ pajānāti, evaṃ āsavānaṃ vemattataṃ pajānāti, evaṃ āsavānaṃ vipākaṃ pajānāti, evaṃ āsavānaṃ nirodhaṃ pajānāti, evaṃ āsavānaṃ nirodhagāminiṃ paṭipadaṃ pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti āsavanirodhaṃ. Āsavā, bhikkhave, veditabbā - pe - āsavanirodhagāminī [sabbatthapi evameva dissati] paṭipadā veditabbāti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

Смотреть T Закладка

"Kammaṃ, bhikkhave, veditabbaṃ - pe - kammanirodhagāminī [sabbatthapi evameva dissati] paṭipadā veditabbāti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? [kathā. 539] Cetanāhaṃ, bhikkhave, kammaṃ vadāmi. Cetayitvā kammaṃ karoti – kāyena vācāya manasā.

Смотреть T Закладка

"Katamo ca, bhikkhave, kammānaṃ nidānasambhavo? Phasso, bhikkhave, kammānaṃ nidānasambhavo.

Смотреть T Закладка

"Katamā ca, bhikkhave, kammānaṃ vemattatā? Atthi, bhikkhave, kammaṃ nirayavedanīyaṃ, atthi kammaṃ tiracchānayonivedanīyaṃ, atthi kammaṃ pettivisayavedanīyaṃ, atthi kammaṃ manussalokavedanīyaṃ, atthi kammaṃ devalokavedanīyaṃ. Ayaṃ vuccati, bhikkhave, kammānaṃ vemattatā.

Смотреть T Закладка

"Katamo ca, bhikkhave, kammānaṃ vipāko? Tividhāhaṃ [imāhaṃ (ka.)], bhikkhave, kammānaṃ vipākaṃ vadāmi – diṭṭheva [diṭṭhe vā (sī.)] dhamme, upapajje vā [upapajjaṃ vā (ka. sī., a. ni. 10.217), upapajja vā (?), ma. ni. 3.303 pāḷiyā tadatthavaṇṇanāya ca saṃsaddetabbaṃ], apare vā pariyāye. Ayaṃ vuccati, bhikkhave, kammānaṃ vipāko.

Смотреть T Закладка

"Katamo ca, bhikkhave, kammanirodho? Phassanirodho, [phassanirodhā (ka. sī. syā. ka.)] bhikkhave, kammanirodho. Ayameva ariyo aṭṭhaṅgiko maggo kammanirodhagāminī [sabbatthapi evameva dissati] paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, bhikkhave, ariyasāvako evaṃ kammaṃ pajānāti, evaṃ kammānaṃ nidānasambhavaṃ pajānāti, evaṃ kammānaṃ vemattataṃ pajānāti, evaṃ kammānaṃ vipākaṃ pajānāti, evaṃ kammanirodhaṃ pajānāti, evaṃ kammanirodhagāminiṃ paṭipadaṃ pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti kammanirodhaṃ. Kammaṃ, bhikkhave, veditabbaṃ - pe - kammanirodhagāminī paṭipadā veditabbāti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

Смотреть T Закладка

"Dukkhaṃ, bhikkhave, veditabbaṃ, dukkhassa nidānasambhavo veditabbo, dukkhassa vemattatā veditabbā, dukkhassa vipāko veditabbo, dukkhanirodho veditabbo, dukkhanirodhagāminī paṭipadā veditabbāti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Jātipi dukkhā, jarāpi dukkhā, byādhipi dukkho [byādhipi dukkhā (syā. pī. ka.)], maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaṃ na labhati tampi dukkhaṃ, saṃkhittena pañcupādānakkhandhā [pañcupādānakkhandhāpi (ka.)] dukkhā.

Смотреть T Закладка

"Katamo ca, bhikkhave, dukkhassa nidānasambhavo? Taṇhā, bhikkhave, dukkhassa nidānasambhavo.

Смотреть T Закладка

"Katamā ca, bhikkhave, dukkhassa vemattatā? Atthi, bhikkhave, dukkhaṃ adhimattaṃ, atthi parittaṃ, atthi dandhavirāgi, atthi khippavirāgi. Ayaṃ vuccati, bhikkhave, dukkhassa vemattatā.

Смотреть T Закладка

"Katamo ca, bhikkhave, dukkhassa vipāko? Idha, bhikkhave, ekacco yena dukkhena abhibhūto pariyādinnacitto [pariyādiṇṇacitto (ka.)] socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati, yena vā pana dukkhena abhibhūto pariyādinnacitto bahiddhā pariyeṭṭhiṃ āpajjati – 'ko [so na (ka.)] ekapadaṃ dvipadaṃ jānāti [pajānāti (ka.)] imassa dukkhassa nirodhāyā'ti? Sammohavepakkaṃ vāhaṃ, bhikkhave, dukkhaṃ vadāmi pariyeṭṭhivepakkaṃ vā. Ayaṃ vuccati, bhikkhave, dukkhassa vipāko.

Смотреть T Закладка

"Katamo ca, bhikkhave, dukkhanirodho? Taṇhānirodho, [taṇhānirodhā (ka. sī. syā. ka.)] bhikkhave, dukkhanirodho. Ayameva ariyo aṭṭhaṅgiko maggo dukkhassa nirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, bhikkhave, ariyasāvako evaṃ dukkhaṃ pajānāti, evaṃ dukkhassa nidānasambhavaṃ pajānāti, evaṃ dukkhassa vemattataṃ pajānāti, evaṃ dukkhassa vipākaṃ pajānāti, evaṃ dukkhanirodhaṃ pajānāti, evaṃ dukkhanirodhagāminiṃ paṭipadaṃ pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti dukkhanirodhaṃ. Dukkhaṃ, bhikkhave, veditabbaṃ, dukkhassa nidānasambhavo veditabbo, dukkhassa vemattatā veditabbā, dukkhassa vipāko veditabbo, dukkhanirodho veditabbo, dukkhanirodhagāminī paṭipadā veditabbāti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

Смотреть T Закладка

"Ayaṃ kho so, bhikkhave, nibbedhikapariyāyo dhammapariyāyo"ti. Navamaṃ.

Метки: камма  обусловленное возникновение 
<< Назад 6. Mahāvaggo (55-64) Далее >>