Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 1. Ekakanipātapāḷi >> 13. Ekapuggalavaggo (170-187)
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Ekakanipātapāḷi Далее >>

Связанные тексты
Смотреть Закладка

13. Ekapuggalavaggo (170-187) Таблица

Смотреть T Закладка

170. "Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho. Ayaṃ kho, bhikkhave, ekapuggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti.

Смотреть T Закладка

171. "Ekapuggalassa, bhikkhave, pātubhāvo dullabho lokasmiṃ. Katamassa ekapuggalassa? Tathāgatassa arahato sammāsambuddhassa. Imassa kho, bhikkhave, ekapuggalassa pātubhāvo dullabho lokasmi"nti.

Смотреть T Закладка

172. "Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho. Ayaṃ kho, bhikkhave, ekapuggalo loke uppajjamāno uppajjati acchariyamanusso"ti.

Смотреть T Закладка

173. "Ekapuggalassa, bhikkhave, kālakiriyā bahuno janassa anutappā [ānutappā (sī.)] hoti. Katamassa ekapuggalassa? Tathāgatassa arahato sammāsambuddhassa. Imassa kho, bhikkhave, ekapuggalassa kālakiriyā bahuno janassa anutappā hotī"ti.

Смотреть T Закладка

174. "Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭipuggalo asamo asamasamo dvipadānaṃ aggo. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho. Ayaṃ kho, bhikkhave, ekapuggalo loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭipuggalo asamo asamasamo dvipadānaṃ aggo"ti.

Смотреть T Закладка

175. "Ekapuggalassa, bhikkhave, pātubhāvā mahato cakkhussa pātubhāvo hoti, mahato ālokassa pātubhāvo hoti, mahato obhāsassa pātubhāvo hoti, channaṃ anuttariyānaṃ pātubhāvo hoti, catunnaṃ paṭisambhidānaṃ sacchikiriyā hoti, anekadhātupaṭivedho hoti, nānādhātupaṭivedho hoti, vijjāvimuttiphalasacchikiriyā hoti, sotāpattiphalasacchikiriyā hoti, sakadāgāmiphalasacchikiriyā hoti, anāgāmiphalasacchikiriyā hoti, arahattaphalasacchikiriyā hoti. Katamassa ekapuggalassa? Tathāgatassa arahato sammāsambuddhassa. Imassa kho, bhikkhave, ekapuggalassa pātubhāvā mahato cakkhussa pātubhāvo hoti, mahato ālokassa pātubhāvo hoti, mahato obhāsassa pātubhāvo hoti, channaṃ anuttariyānaṃ pātubhāvo hoti, catunnaṃ paṭisambhidānaṃ sacchikiriyā hoti, anekadhātupaṭivedho hoti, nānādhātupaṭivedho hoti, vijjāvimuttiphalasacchikiriyā hoti, sotāpattiphalasacchikiriyā hoti, sakadāgāmiphalasacchikiriyā hoti, anāgāmiphalasacchikiriyā hoti, arahattaphalasacchikiriyā hotī"ti.

Смотреть T Закладка

187. "Nāhaṃ bhikkhave, aññaṃ ekapuggalampi samanupassāmi yo evaṃ tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavatteti yathayidaṃ, bhikkhave, sāriputto. Sāriputto, bhikkhave, tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetī"ti.

Смотреть Закладка

Ekapuggalavaggo terasamo.

Метки: качества Будды 
<< Назад 1. Ekakanipātapāḷi Далее >>