Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Anya >> Visuddhimagga >> Visuddhimagga-2 >> 14. Khandhaniddeso >> Viññāṇakkhandhakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 14. Khandhaniddeso Далее >>
Смотреть Закладка

Viññāṇakkhandhakathā Таблица

Смотреть T Закладка

451. Itaresu pana yaṃkiñci vedayitalakkhaṇaṃ, sabbaṃ taṃ ekato katvā vedanākkhandho; yaṃkiñci sañjānanalakkhaṇaṃ, sabbaṃ taṃ ekato katvā saññākkhandho; yaṃkiñci abhisaṅkharaṇalakkhaṇaṃ, sabbaṃ taṃ ekato katvā saṅkhārakkhandho; yaṃkiñci vijānanalakkhaṇaṃ, sabbaṃ taṃ ekato katvā viññāṇakkhandho veditabbo. Tattha yasmā viññāṇakkhandhe viññāte itare suviññeyyā honti, tasmā viññāṇakkhandhaṃ ādiṃ katvā vaṇṇanaṃ karissāma.

Смотреть T Закладка

Yaṃkiñci vijānanalakkhaṇaṃ, sabbaṃ taṃ ekato katvā viññāṇakkhandho veditabboti hi vuttaṃ. Kiñca vijānanalakkhaṇaṃ viññāṇaṃ? Yathāha "vijānāti vijānātīti kho, āvuso, tasmā viññāṇanti vuccatī"ti (ma. ni. 1.449). Viññāṇaṃ cittaṃ manoti atthato ekaṃ. Tadetaṃ vijānanalakkhaṇena sabhāvato ekavidhampi jātivasena tividhaṃ kusalaṃ, akusalaṃ, abyākatañca.

Смотреть T Закладка

452. Tattha kusalaṃ bhūmibhedato catubbidhaṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokuttarañca. Tattha kāmāvacaraṃ somanassupekkhāñāṇasaṅkhārabhedato aṭṭhavidhaṃ. Seyyathidaṃ – somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ sasaṅkhārañca, tathā ñāṇavippayuttaṃ. Upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ sasaṅkhārañca, tathā ñāṇavippayuttaṃ.

Смотреть T Закладка

Yadā hi deyyadhammapaṭiggāhakādisampattiṃ aññaṃ vā somanassahetuṃ āgamma haṭṭhapahaṭṭho "atthi dinna"ntiādinayappavattaṃ (ma. ni. 1.441) sammādiṭṭhiṃ purakkhatvā asaṃsīdanto anussāhito parehi dānādīni puññāni karoti, tadāssa somanassasahagataṃ ñāṇasampayuttaṃ cittaṃ asaṅkhāraṃ hoti. Yadā pana vuttanayena haṭṭhatuṭṭho sammādiṭṭhiṃ purakkhatvā amuttacāgatādivasena saṃsīdamāno vā parehi vā ussāhito karoti, tadāssa tadeva cittaṃ sasaṅkhāraṃ hoti. Imasmiñhi atthe saṅkhāroti etaṃ attano vā paresaṃ vā vasena pavattassa pubbapayogassādhivacanaṃ. Yadā pana ñātijanassa paṭipattidassanena jātaparicayā bāladārakā bhikkhū disvā somanassajātā sahasā kiñcideva hatthagataṃ dadanti vā vandanti vā, tadā tatiyaṃ cittaṃ uppajjati. Yadā pana "detha vandathāti" ñātīhi ussāhitā evaṃ paṭipajjanti, tadā catutthaṃ cittaṃ uppajjati. Yadā pana deyyadhammapaṭiggāhakādīnaṃ asampattiṃ aññesaṃ vā somanassahetūnaṃ abhāvaṃ āgamma catūsupi vikappesu somanassarahitā honti, tadā sesāni cattāri upekkhāsahagatāni uppajjantīti. Evaṃ somanassupekkhāñāṇasaṅkhārabhedato aṭṭhavidhaṃ kāmāvacarakusalaṃ veditabbaṃ.

Смотреть T Закладка

Rūpāvacaraṃ pana jhānaṅgayogabhedato pañcavidhaṃ hoti. Seyyathidaṃ, vitakkavicārapītisukhasamādhiyuttaṃ paṭhamaṃ, atikkantavitakkaṃ dutiyaṃ, tato atikkantavicāraṃ tatiyaṃ, tato virattapītikaṃ catutthaṃ, atthaṅgatasukhaṃ upekkhāsamādhiyuttaṃ pañcamanti.

Смотреть T Закладка

Arūpāvacaraṃ catunnaṃ āruppānaṃ yogavasena catubbidhaṃ. Vuttappakārena hi ākāsānañcāyatanajjhānena sampayuttaṃ paṭhamaṃ, viññāṇañcāyatanādīhi dutiyatatiyacatutthāni. Lokuttaraṃ catumaggasampayogato catubbidhanti evaṃ tāva kusalaviññāṇameva ekavīsatividhaṃ hoti.

Смотреть T Закладка

453. Akusalaṃpana bhūmito ekavidhaṃ kāmāvacarameva, mūlato tividhaṃ lobhamūlaṃ dosamūlaṃ mohamūlañca.

Смотреть T Закладка

Tattha lobhamūlaṃ somanassupekkhādiṭṭhigatasaṅkhārabhedato aṭṭhavidhaṃ. Seyyathidaṃ, somanassasahagataṃ diṭṭhigatasampayuttaṃ asaṅkhāraṃ sasaṅkhārañca, tathā diṭṭhigatavippayuttaṃ. Upekkhāsahagataṃ diṭṭhigatasampayuttaṃ asaṅkhāraṃ sasaṅkhārañca, tathā diṭṭhigatavippayuttaṃ.

Смотреть T Закладка

Yadā hi "natthi kāmesu ādīnavo"ti (ma. ni. 1.469) ādinā nayena micchādiṭṭhiṃ purakkhatvā haṭṭhatuṭṭho kāme vā paribhuñjati, diṭṭhamaṅgalādīni vā sārato pacceti sabhāvatikkheneva anussāhitena cittena, tadā paṭhamaṃ akusalacittaṃ uppajjati. Yadā mandena samussāhitena cittena, tadā dutiyaṃ. Yadā micchādiṭṭhiṃ apurakkhatvā kevalaṃ haṭṭhatuṭṭho methunaṃ vā sevati, parasampattiṃ vā abhijjhāyati, parabhaṇḍaṃ vā harati sabhāvatikkheneva anussāhitena cittena, tadā tatiyaṃ. Yadā mandena samussāhitena cittena, tadā catutthaṃ. Yadā pana kāmānaṃ vā asampattiṃ āgamma aññesaṃ vā somanassahetūnaṃ abhāvena catūsupi vikappesu somanassarahitā honti, tadā sesāni cattāri upekkhāsahagatāni uppajjantīti evaṃ somanassupekkhādiṭṭhigatasaṅkhārabhedato aṭṭhavidhaṃ lobhamūlaṃ veditabbaṃ.

Смотреть T Закладка

Dosamūlaṃ pana domanassasahagataṃ paṭighasampayuttaṃ asaṅkhāraṃ sasaṅkhāranti duvidhameva hoti, tassa pāṇātipātādīsu tikkhamandappavattikāle pavatti veditabbā.

Смотреть T Закладка

Mohamūlaṃ upekkhāsahagataṃ vicikicchāsampayuttaṃ uddhaccasampayuttañcāti duvidhaṃ. Tassa sanniṭṭhānavikkhepakāle pavatti veditabbāti evaṃ akusalaviññāṇaṃ dvādasavidhaṃ hoti.

Смотреть T Закладка

454. Abyākataṃ jātibhedato duvidhaṃ vipākaṃ kiriyañca. Tattha vipākaṃ bhūmito catubbidhaṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokuttarañca. Tattha kāmāvacaraṃ duvidhaṃ kusalavipākaṃ akusalavipākañca. Kusalavipākampi duvidhaṃ ahetukaṃ sahetukañca.

Смотреть T Закладка

Tattha alobhādivipākahetuvirahitaṃ ahetukaṃ, taṃ cakkhuviññāṇaṃ, sotaghānajivhākāyaviññāṇaṃ, sampaṭicchanakiccā manodhātu, santīraṇādikiccā dve manoviññāṇadhātuyo cāti aṭṭhavidhaṃ.

Смотреть T Закладка

Tattha cakkhusannissitarūpavijānanalakkhaṇaṃ cakkhuviññāṇaṃ, rūpamattārammaṇarasaṃ, rūpābhimukhabhāvapaccupaṭṭhānaṃ, rūpārammaṇāya kiriyamanodhātuyā apagamapadaṭṭhānaṃ. Sotādisannissitasaddādivijānanalakkhaṇāni sotaghānajivhākāyaviññāṇāni, saddādimattārammaṇarasāni, saddādiabhimukhabhāvapaccupaṭṭhānāni, saddārammaṇādīnaṃ kiriyamanodhātūnaṃ apagamapadaṭṭhānāni.

Смотреть T Закладка

Cakkhuviññāṇādīnaṃ anantaraṃ rūpādivijānanalakkhaṇā manodhātu, rūpādisampaṭicchanarasā, tathābhāvapaccupaṭṭhānā, cakkhuviññāṇādiapagamapadaṭṭhānā.

Смотреть T Закладка

Ahetukavipākā saḷārammaṇavijānanalakkhaṇā duvidhāpi santīraṇādikiccā manoviññāṇadhātu, santīraṇādirasā, tathābhāvapaccupaṭṭhānā, hadayavatthupadaṭṭhānā. Somanassupekkhāyogato pana dvipañcaṭṭhānabhedato ca tassā bhedo. Etāsu hi ekā ekantamiṭṭhārammaṇe pavattisabbhāvato somanassasampayuttā hutvā santīraṇatadārammaṇavasena pañcadvāre ceva javanāvasāne ca pavattanato dviṭṭhānā hoti. Ekā iṭṭhamajjhattārammaṇe pavattisabbhāvato upekkhāsampayuttā hutvā santīraṇatadārammaṇapaṭisandhibhavaṅgacutivasena pavattanato pañcaṭṭhānā hoti.

Смотреть T Закладка

Aṭṭhavidhampi cetaṃ ahetukavipākaviññāṇaṃ niyatāniyatārammaṇattā duvidhaṃ. Upekkhāsukhasomanassabhedato tividhaṃ. Viññāṇapañcakaṃ hettha niyatārammaṇaṃ yathākkamaṃ rūpādīsuyeva pavattito, sesaṃ aniyatārammaṇaṃ. Tatra hi manodhātu pañcasupi rūpādīsu pavattati, manoviññāṇadhātudvayaṃ chasūti. Kāyaviññāṇaṃ panettha sukhayuttaṃ, dviṭṭhānā manoviññāṇadhātu somanassayuttā, sesaṃ upekkhāyuttanti. Evaṃ tāva kusalavipākāhetukaṃ aṭṭhavidhaṃ veditabbaṃ.

Смотреть T Закладка

Alobhādivipākahetusampayuttaṃ pana sahetukaṃ, taṃ kāmāvacarakusalaṃ viya somanassādi bhedato aṭṭhavidhaṃ. Yathā pana kusalaṃ dānādivasena chasu ārammaṇesu pavattati, na idaṃ tathā. Idañhi paṭisandhibhavaṅgacutitadārammaṇavasena parittadhammapariyāpannesuyeva chasu ārammaṇesu pavattati. Saṅkhārāsaṅkhārabhāvo panettha āgamanādivasena veditabbo. Sampayuttadhammānañca visese asatipi ādāsatalādīsu mukhanimittaṃ viya nirussāhaṃ vipākaṃ, mukhaṃ viya saussāhaṃ kusalanti veditabbaṃ.

Смотреть T Закладка

Kevalaṃ hi akusalavipākaṃ ahetukameva, taṃ cakkhuviññāṇaṃ, sotaghānajivhākāyaviññāṇaṃ, sampaṭicchanakiccā manodhātu, santīraṇādikiccā pañcaṭṭhānā manoviññāṇadhātūti sattavidhaṃ. Taṃ lakkhaṇādito kusalāhetukavipāke vuttanayeneva veditabbaṃ.

Смотреть T Закладка

Kevalañhi kusalavipākāni iṭṭhaiṭṭhamajjhattārammaṇāni, imāni aniṭṭhaaniṭṭhamajjhattārammaṇāni. Tāni ca upekkhāsukhasomanassabhedato tividhāni, imāni dukkhaupekkhāvasena duvidhāni. Ettha hi kāyaviññāṇaṃ dukkhasahagatameva, sesāni upekkhāsahagatāni. Sā ca tesu upekkhā hīnā dukkhaṃ viya nātitikhiṇā, itaresu upekkhā paṇītā sukhaṃ viya nātitikhiṇā. Iti imesaṃ sattannaṃ akusalavipākānaṃ purimānañca soḷasannaṃ kusalavipākānaṃ vasena kāmāvacaraṃ vipākaviññāṇaṃ tevīsatividhaṃ.

Смотреть T Закладка

Rūpāvacaraṃ pana kusalaṃ viya pañcavidhaṃ. Kusalaṃ pana samāpattivasena javanavīthiyaṃ pavattati. Idaṃ upapattiyaṃ paṭisandhibhavaṅgacutivasena. Yathā ca rūpāvacaraṃ, evaṃ arūpāvacarampi kusalaṃ viya catubbidhaṃ. Pavattibhedopissa rūpāvacare vuttanayo eva. Lokuttaravipākaṃ catumaggayuttacittaphalattā catubbidhaṃ, taṃ maggavīthivasena ceva samāpattivasena ca dvidhā pavattati. Evaṃ sabbampi catūsu bhūmīsu chattiṃsavidhaṃ vipākaviññāṇaṃ hoti.

Смотреть T Закладка

Kiriyaṃ pana bhūmibhedato tividhaṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacarañca. Tattha kāmāvacaraṃ duvidhaṃ ahetukaṃ sahetukañca. Tattha alobhādikiriyahetuvirahitaṃ ahetukaṃ, taṃ manodhātumanoviññāṇadhātubhedato duvidhaṃ.

Смотреть T Закладка

Tattha cakkhuviññāṇādipurecararūpādivijānanalakkhaṇā manodhātu, āvajjanarasā, rūpādiabhimukhabhāvapaccupaṭṭhānā, bhavaṅgavicchedapadaṭṭhānā, sā upekkhāyuttāva hoti.

Смотреть T Закладка

Manoviññāṇadhātupana duvidhā sādhāraṇā asādhāraṇā ca. Tattha sādhāraṇā upekkhāsahagatāhetukakiriyā saḷārammaṇavijānanalakkhaṇā, kiccavasena pañcadvāramanodvāresu voṭṭhabbanāvajjanarasā, tathābhāvapaccupaṭṭhānā, ahetukavipākamanoviññāṇadhātu bhavaṅgānaṃ aññatarāpagamapadaṭṭhānā.

Смотреть T Закладка

Asādhāraṇā somanassasahagatāhetukakiriyā saḷārammaṇavijānanalakkhaṇā, kiccavasena arahataṃ anuḷāresu vatthūsu hasituppādanarasā, tathābhāvapaccupaṭṭhānā, ekantato hadayavatthupadaṭṭhānāti. Iti kāmāvacarakiriyaṃ ahetukaṃ tividhaṃ.

Смотреть T Закладка

Sahetukaṃ pana somanassādibhedato kusalaṃ viya aṭṭhavidhaṃ. Kevalañhi kusalaṃ sekkhaputhujjanānaṃ uppajjati, idaṃ arahataṃyevāti ayamettha viseso. Evaṃ tāva kāmāvacaraṃ ekādasavidhaṃ.

Смотреть T Закладка

Rūpāvacaraṃ pana arūpāvacarañca kusalaṃ viya pañcavidhaṃ catubbidhañca hoti. Arahataṃ uppattivaseneva cassa kusalato viseso veditabboti. Evaṃ sabbampi tīsu bhūmīsu vīsatividhaṃ kiriyaviññāṇaṃ hoti.

Смотреть T Закладка

455. Iti ekavīsati kusalāni dvādasākusalāni chattiṃsa vipākāni vīsati kiriyānīti sabbānipi ekūnanavuti viññāṇāni honti. Yāni paṭisandhibhavaṅgāvajjanadassanasavanaghāyanasāyanaphusanasampaṭicchanasantīraṇavoṭṭhabbanajavanatadārammaṇacutivasena cuddasahi ākārehi pavattanti.

Смотреть T Закладка

Kathaṃ? Yadā hi aṭṭhannaṃ kāmāvacarakusalānaṃ ānubhāvena devamanussesu sattā nibbattanti, tadā nesaṃ maraṇakāle paccupaṭṭhitaṃ kammakammanimittagatinimittānaṃ aññataraṃ ārammaṇaṃ katvā aṭṭha sahetukakāmāvacaravipākāni, manussesu paṇḍakādibhāvaṃ āpajjamānānaṃ dubbaladvihetukakusalavipākaupekkhāsahagatāhetukavipākamanoviññāṇadhātu cāti paṭisandhivasena nava vipākacittāni pavattanti. Yadā rūpāvacarārūpāvacarakusalānubhāvena rūpārūpabhavesu nibbattanti, tadā nesaṃ maraṇakāle paccupaṭṭhitaṃ kammanimittameva ārammaṇaṃ katvā nava rūpārūpāvacaravipākāni paṭisandhivasena pavattanti.

Смотреть T Закладка

Yadā pana akusalānubhāvena apāye nibbattanti, tadā nesaṃ maraṇakāle paccupaṭṭhitaṃ kammakammanimittagatinimittānaṃ aññataraṃ ārammaṇaṃ katvā ekā akusalavipākāhetukamanoviññāṇadhātu paṭisandhivasena pavattatīti evaṃ tāvettha ekūnavīsatiyā vipākaviññāṇānaṃ paṭisandhivasena pavatti veditabbā.

Смотреть T Закладка

Paṭisandhiviññāṇe pana niruddhe taṃ taṃ paṭisandhiviññāṇamanubandhamānaṃ tassa tasseva kammassa vipākabhūtaṃ tasmiññeva ārammaṇe tādisameva bhavaṅgaviññāṇaṃ nāma pavattati, punapi tādisanti evaṃ asati santānavinivattake aññasmiṃ cittuppāde nadīsotaṃ viya supinaṃ apassato niddokkamanakālādīsu aparimāṇasaṅkhyampi pavattatiyevāti evaṃ tesaññeva viññāṇānaṃ bhavaṅgavasenāpi pavatti veditabbā.

Смотреть T Закладка

Evaṃ pavatte pana bhavaṅgasantāne yadā sattānaṃ indriyāni ārammaṇagahaṇakkhamāni honti, tadā cakkhussāpāthagate rūpe rūpaṃ paṭicca cakkhupasādassa ghaṭṭanā hoti, tato ghaṭṭanānubhāvena bhavaṅgacalanaṃ hoti, atha niruddhe bhavaṅge tadeva rūpaṃ ārammaṇaṃ katvā bhavaṅgaṃ vicchindamānā viya āvajjanakiccaṃ sādhayamānā kiriyamanodhātu uppajjati. Sotadvārādīsupi eseva nayo. Manodvāre pana chabbidhepi ārammaṇe āpāthagate bhavaṅgacalanānantaraṃ bhavaṅgaṃ vicchindamānā viya āvajjanakiccaṃ sādhayamānā ahetukakiriyamanoviññāṇadhātu uppajjati upekkhāsahagatāti evaṃ dvinnaṃ kiriyaviññāṇānaṃ āvajjanavasena pavatti veditabbā.

Смотреть T Закладка

Āvajjanānantaraṃ pana cakkhudvāre tāva dassanakiccaṃ sādhayamānaṃ cakkhupasādavatthukaṃ cakkhuviññāṇaṃ, sotadvārādīsu savanādikiccaṃ sādhayamānāni sotaghānajivhākāyaviññāṇāni pavattanti. Tāni iṭṭhaiṭṭhamajjhattesu visayesu kusalavipākāni, aniṭṭhaaniṭṭhamajjhattesu visayesu akusalavipākānīti evaṃ dasannaṃ vipākaviññāṇānaṃ dassanasavanaghāyanasāyanaphusanavasena pavatti veditabbā.

Смотреть T Закладка

"Cakkhuviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ tajjā manodhātū"tiādivacanato (vibha. 184) pana cakkhuviññāṇādīnaṃ anantarā tesaññeva visayaṃ sampaṭicchamānā kusalavipākānantaraṃ kusalavipākā, akusalavipākānantaraṃ akusalavipākā manodhātu uppajjati. Evaṃ dvinnaṃ vipākaviññāṇānaṃ sampaṭicchanavasena pavatti veditabbā.

Смотреть T Закладка

"Manodhātuyāpi uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ tajjāmanoviññāṇadhātū"ti (vibha. 184) vacanato pana manodhātuyā sampaṭicchitameva visayaṃ santīrayamānā akusalavipākamanodhātuyā anantarā akusalavipākā, kusalavipākāya anantarā iṭṭhārammaṇe somanassasahagatā, iṭṭhamajjhatte upekkhāsahagatā uppajjati vipākāhetukamanoviññāṇadhātūti evaṃ tiṇṇaṃ vipākaviññāṇānaṃ santīraṇavasena pavatti veditabbā.

Смотреть T Закладка

Santīraṇānantaraṃ pana tameva visayaṃ vavatthāpayamānā uppajjati kiriyāhetukamanoviññāṇadhātu upekkhāsahagatāti evaṃ ekasseva kiriyaviññāṇassa voṭṭhabbanavasena pavatti veditabbā.

Смотреть T Закладка

Voṭṭhabbanānantaraṃ pana sace mahantaṃ hoti rūpādiārammaṇaṃ, atha yathāvavatthāpite visaye aṭṭhannaṃ vā kāmāvacarakusalānaṃ dvādasannaṃ vā akusalānaṃ navannaṃ vā avasesakāmāvacarakiriyānaṃ aññataravasena cha satta vā javanāni javanti, eso tāva pañcadvāre nayo.

Смотреть T Закладка

Manodvāre pana manodvārāvajjanānantaraṃ tāniyeva. Gotrabhuto uddhaṃ rūpāvacarato pañca kusalāni pañca kiriyāni, arūpāvacarato cattāri kusalāni cattāri kiriyāni, lokuttarato cattāri maggacittāni cattāri phalacittānīti imesu yaṃ yaṃ laddhapaccayaṃ hoti, taṃ taṃ javatīti evaṃ pañcapaññāsāya kusalākusalakiriyavipākaviññāṇānaṃ javanavasena pavatti veditabbā.

Смотреть T Закладка

Javanāvasāne pana sace pañcadvāre atimahantaṃ, manodvāre ca vibhūtamārammaṇaṃ hoti, atha kāmāvacarasattānaṃ kāmāvacarajavanāvasāne iṭṭhārammaṇādīnaṃ purimakammajavanacittādīnañca vasena yo yo paccayo laddho hoti, tassa tassa vasena aṭṭhasu sahetukakāmāvacaravipākesu tīsu vipākāhetukamanoviññāṇadhātūsu ca aññataraṃ paṭisotagataṃ nāvaṃ anubandhamānaṃ kiñci antaraṃ udakamiva bhavaṅgassārammaṇato aññasmiṃ ārammaṇe javitaṃ javanamanubandhaṃ dvikkhattuṃ sakiṃ vā vipākaviññāṇaṃ uppajjati. Tadetaṃ javanāvasāne bhavaṅgassa ārammaṇe pavattanārahaṃ samānaṃ tassa javanassa ārammaṇaṃ ārammaṇaṃ katvā pavattattā tadārammaṇanti vuccati. Evaṃ ekādasannaṃ vipākaviññāṇānaṃ tadārammaṇavasena pavatti veditabbā.

Смотреть T Закладка

Tadārammaṇāvasāne pana puna bhavaṅgameva pavattati, bhavaṅge vicchinne puna āvajjanādīnīti evaṃ laddhapaccayacittasantānaṃ bhavaṅgānantaraṃ āvajjanaṃ āvajjanānantaraṃ dassanādīnīti cittaniyamavaseneva punappunaṃ tāva pavattati, yāva ekasmiṃ bhave bhavaṅgassa parikkhayo. Ekasmiṃ hi bhave yaṃ sabbapacchimaṃ bhavaṅgacittaṃ, taṃ tato cavanattā cutīti vuccati. Tasmā tampi ekūnavīsatividhameva hoti. Evaṃ ekūnavīsatiyā vipākaviññāṇānaṃ cutivasena pavatti veditabbā.

Смотреть T Закладка

Cutito pana puna paṭisandhi, paṭisandhito puna bhavaṅganti evaṃ bhavagatiṭhitinivāsesu saṃsaramānānaṃ sattānaṃ avicchinnaṃ cittasantānaṃ pavattatiyeva. Yo panettha arahattaṃ pāpuṇāti, tassa cuticitte niruddhe niruddhameva hotīti.

Смотреть T Закладка

Idaṃ viññāṇakkhandhe vitthārakathāmukhaṃ.

<< Назад 14. Khandhaniddeso Далее >>