Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Saḷāyatanavaggapāḷi (35-44) >> 2. (36) Vedanāsaṃyuttaṃ >> 1. Sagāthāvaggo (1-10) >> 6. Sallasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Sagāthāvaggo (1-10) Далее >>

Связанные тексты
Смотреть Закладка

6. Sallasuttaṃ Таблица

Смотреть T Закладка

254. "Assutavā, bhikkhave, puthujjano sukhampi vedanaṃ vedayati [vediyati (sī. pī.)], dukkhampi vedanaṃ vedayati, adukkhamasukhampi vedanaṃ vedayati. Sutavā, bhikkhave, ariyasāvako sukhampi vedanaṃ vedayati, dukkhampi vedanaṃ vedayati, adukkhamasukhampi vedanaṃ vedayati. Tatra, bhikkhave, ko viseso ko adhippayāso [adhippāyo (sī. ka.), adhippāyaso (syā. kaṃ.), adhippāyoso (pī.)] kiṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanenā"ti? Bhagavaṃmūlakā no, bhante, dhammā - pe - assutavā. Bhikkhave, puthujjano dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. So dve vedanā vedayati – kāyikañca, cetasikañca. Seyyathāpi, bhikkhave, purisaṃ sallena vijjheyya [sallena anuvijjheyyuṃ (sī. syā. kaṃ. pī.)]. Tamenaṃ dutiyena sallena anuvedhaṃ vijjheyya [sallena anuvijjheyyuṃ (sī.), sallena anuvedhaṃ vijjheyyuṃ (syā. kaṃ.), sallena vijjheyyuṃ (pī.)]. Evañhi so, bhikkhave, puriso dvisallena vedanaṃ vedayati. Evameva kho, bhikkhave, assutavā puthujjano dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. So dve vedanā vedayati – kāyikañca, cetasikañca. Tassāyeva kho pana dukkhāya vedanāya phuṭṭho samāno paṭighavā hoti. Tamenaṃ dukkhāya vedanāya paṭighavantaṃ, yo dukkhāya vedanāya paṭighānusayo, so anuseti. So dukkhāya vedanāya phuṭṭho samāno kāmasukhaṃ abhinandati. Taṃ kissa hetu? Na hi so, bhikkhave, pajānāti assutavā puthujjano aññatra kāmasukhā dukkhāya vedanāya nissaraṇaṃ, tassa kāmasukhañca abhinandato, yo sukhāya vedanāya rāgānusayo, so anuseti. So tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so anuseti. So sukhañce vedanaṃ vedayati, saññutto naṃ vedayati. Dukkhañce vedanaṃ vedayati, saññutto naṃ vedayati. Adukkhamasukhañce vedanaṃ vedayati, saññutto naṃ vedayati. Ayaṃ vuccati, bhikkhave, 'assutavā puthujjano saññutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, saññutto dukkhasmā'ti vadāmi.

Смотреть T Закладка

"Sutavā ca kho, bhikkhave, ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. So ekaṃ vedanaṃ vedayati – kāyikaṃ, na cetasikaṃ.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, purisaṃ sallena vijjheyya. Tamenaṃ dutiyena sallena anuvedhaṃ na vijjheyya. Evañhi so, bhikkhave, puriso ekasallena vedanaṃ vedayati. Evameva kho, bhikkhave, sutavā ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. So ekaṃ vedanaṃ vedayati – kāyikaṃ, na cetasikaṃ. Tassāyeva kho pana dukkhāya vedanāya phuṭṭho samāno paṭighavā na hoti. Tamenaṃ dukkhāya vedanāya appaṭighavantaṃ, yo dukkhāya vedanāya paṭighānusayo, so nānuseti. So dukkhāya vedanāya phuṭṭho samāno kāmasukhaṃ nābhinandati. Taṃ kissa hetu? Pajānāti hi so, bhikkhave, sutavā ariyasāvako aññatra kāmasukhā dukkhāya vedanāya nissaraṇaṃ. Tassa kāmasukhaṃ nābhinandato yo sukhāya vedanāya rāgānusayo, so nānuseti. So tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavaṃ ca nissaraṇañca yathābhūtaṃ pajānāti. Tassa tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so nānuseti. So sukhañce vedanaṃ vedayati, visaññutto naṃ vedayati. Dukkhañce vedanaṃ vedayati, visaññutto naṃ vedayati. Adukkhamasukhañce vedanaṃ vedayati, visaññutto naṃ vedayati. Ayaṃ vuccati, bhikkhave, 'sutavā ariyasāvako visaññutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, visaññutto dukkhasmā'ti vadāmi. Ayaṃ kho, bhikkhave, viseso, ayaṃ adhippayāso, idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanenā"ti.

Смотреть T Закладка

"Na vedanaṃ vedayati sapañño,

Смотреть T Закладка

Sukhampi dukkhampi bahussutopi;

Смотреть T Закладка

Ayañca dhīrassa puthujjanena,

Смотреть T Закладка

Mahā [ayaṃ (syā. kaṃ. ka.)] viseso kusalassa hoti.

Смотреть T Закладка

"Saṅkhātadhammassa bahussutassa,

Смотреть T Закладка

Vipassato [sampassato (sī. pī.)] lokamimaṃ parañca;

Смотреть T Закладка

Iṭṭhassa dhammā na mathenti cittaṃ,

Смотреть T Закладка

Aniṭṭhato no paṭighātameti.

Смотреть T Закладка

"Tassānurodhā athavā virodhā,

Смотреть T Закладка

Vidhūpitā atthagatā na santi;

Смотреть T Закладка

Padañca ñatvā virajaṃ asokaṃ,

Смотреть T Закладка

Sammā pajānāti bhavassa pāragū"ti. chaṭṭhaṃ;

Метки: ощущение  предрасположенность 
<< Назад 1. Sagāthāvaggo (1-10) Далее >>