Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Khuddakanikāya (aṭṭhakathā) >> Therīgāthā-aṭṭhakathā >> 6. Chakkanipāto >> 3. Khemātherīgāthāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6. Chakkanipāto Далее >>
Смотреть Закладка

3. Khemātherīgāthāvaṇṇanā

Смотреть Закладка

Daharā tvaṃ rūpavatītiādikā khemāya theriyā gāthā. Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare parādhīnavuttikā paresaṃ dāsī ahosi. Sā paresaṃ veyyāvaccakaraṇena jīvikaṃ kappentī ekadivasaṃ padumuttarassa sammāsambuddhassa aggasāvakaṃ sujātattheraṃ piṇḍāya carantaṃ disvā tayo modake datvā taṃdivasameva attano kese vissajjetvā therassa dānaṃ datvā "anāgate mahāpaññā buddhassa sāvikā bhaveyya"nti patthanaṃ katvā yāvajīvaṃ kusalakamme appamattā hutvā devamanussesu saṃsarantī anukkamena chakāmasagge, tesaṃ tesaṃ devarājūnaṃ mahesibhāvena upapannā, manussalokepi anekavāraṃ cakkavattīnaṃ maṇḍalarājūnañca mahesibhāvaṃ upagatā mahāsampattiyo anubhavitvā vipassissa bhagavato kāle manussaloke uppajjitvā viññutaṃ patvā, satthu santike dhammaṃ sutvā paṭiladdhasaṃvegā pabbajitvā dasavassasahassāni brahmacariyaṃ carantī bahussutā dhammakathikā hutvā bahujanassa dhammakathanādinā paññāsaṃvattaniyakammaṃ katvā tato cavitvā sugatīsuyeva saṃsarantī imasmiṃ kappe bhagavato ca kakusandhassa bhagavato ca koṇāgamanassa kāle vibhavasampanne kule nibbattitvā viññutaṃ patvā mahantaṃ saṅghārāmaṃ kāretvā buddhappamukhassa bhikkhusaṅghassa niyyādesi.

Смотреть Закладка

Bhagavato pana kassapadasabalassa kāle kikissa kāsirañño sabbajeṭṭhikā samaṇī nāma dhītā hutvā, satthu santike dhammaṃ sutvā paṭiladdhasaṃvegā agāreyeva ṭhitā, vīsati vassasahassāni komāribrahmacariyaṃ carantī samaṇaguttādīhi attano bhaginīhi saddhiṃ ramaṇīyaṃ pariveṇaṃ kāretvā buddhappamukhassa bhikkhusaṅghassa niyyādesi. Evameva tattha tattha bhave āyatanagataṃ uḷāraṃ puññakammaṃ katvā sugatīsuyeva saṃsaritvā imasmiṃ buddhuppāde maddaraṭṭhe sākalanagare rājakule nibbatti. Khemātissā nāmaṃ ahosi, suvaṇṇavaṇṇā kañcanasannibhattacā. Sā vayappattā bimbisārarañño gehaṃ gatā. Satthari veḷuvane viharante rūpamattā hutvā "rūpe dosaṃ dassetī"ti satthu dassanāya na gacchati.

Смотреть Закладка

Rājā manussehi veḷuvanassa vaṇṇe pakāsāpetvā deviyā vihāradassanāya cittaṃ uppādesi. Atha devī "vihāraṃ passissāmī"ti rājānaṃ paṭipucchi. Rājā "vihāraṃ gantvā satthāraṃ adisvā āgantuṃ na labhissasī"ti vatvā purisānaṃ saññaṃ adāsi – "balakkārenapi deviṃ dasabalaṃ dassethā"ti. Devī vihāraṃ gantvā divasabhāgaṃ khepetvā nivattentī satthāraṃ adisvāva gantuṃ āraddhā. Atha naṃ rājapurisā anicchantimpi satthu santikaṃ nayiṃsu. Satthā taṃ āgacchantiṃ disvā iddhiyā devaccharāsadisaṃ itthiṃ nimminitvā tālapaṇṇaṃ gahetvā bījayamānaṃ akāsi. Khemā devī taṃ disvā cintesi – "evarūpā nāma devaccharapaṭibhāgā itthiyo bhagavato avidūre tiṭṭhanti, ahaṃ etāsaṃ paricārikatāyapi nappahomi, manampi nikkāraṇā pāpacittassa vasena naṭṭhā"ti nimittaṃ gahetvā tameva itthiṃ olokayamānā aṭṭhāsi. Athassā passantiyāva satthu adhiṭṭhānabalena sā itthī paṭhamavayaṃ atikkamma majjhimavayampi atikkamma pacchimavayaṃ patvā khaṇḍadantā palitakesā valittacā hutvā saddhiṃ tālapaṇṇena parivattitvā pati. Tato khemā katādhikārattā evaṃ cintesi – "evaṃvidhampi sarīraṃ īdisaṃ vipattiṃ pāpuṇi, mayhampi sarīraṃ evaṃgatikameva bhavissatī"ti. Athassā cittācāraṃ ñatvā satthā –

Смотреть Закладка

"Ye rāgarattānupatanti sotaṃ, sayaṃ kataṃ makkaṭakova jālaṃ;

Смотреть Закладка

Etampi chetvāna paribbajanti, anapekkhino kāmasukhaṃ pahāyā"ti. –

Смотреть Закладка

Gāthamāha. Sā gāthāpariyosāne saha paṭisambhidāhi arahattaṃ pāpuṇīti aṭṭhakathāsu āgataṃ. Apadāne pana "imaṃ gāthaṃ sutvā sotāpattiphale patiṭṭhitā rājānaṃ anujānāpetvā pabbajitvā arahattaṃ pāpuṇī"ti āgataṃ. Tatthāyaṃ apadānapāḷi (apa. therī 2.2.289-383) –

Смотреть Закладка

"Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Смотреть Закладка

Ito satasahassamhi, kappe uppajji nāyako.

Смотреть Закладка

"Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Смотреть Закладка

Nānāratanapajjote, mahāsukhasamappitā.

Смотреть Закладка

"Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Смотреть Закладка

Tato jātappasādāhaṃ, upemi saraṇaṃ jinaṃ.

Смотреть Закладка

"Mātaraṃ pitaraṃ cāhaṃ, āyācitvā vināyakaṃ;

Смотреть Закладка

Nimantayitvā sattāhaṃ, bhojayiṃ sahasāvakaṃ.

Смотреть Закладка

"Atikkante ca sattāhe, mahāpaññānamuttamaṃ;

Смотреть Закладка

Bhikkhuniṃ etadaggamhi, ṭhapesi narasārathi.

Смотреть Закладка

"Taṃ sutvā muditā hutvā, puno tassa mahesino;

Смотреть Закладка

Kāraṃ katvāna taṃ ṭhānaṃ, paṇipacca paṇīdahiṃ.

Смотреть Закладка

"Tato mama jino āha, sijjhataṃ paṇidhī tava;

Смотреть Закладка

Sasaṅghe me kataṃ kāraṃ, appameyyaphalaṃ tayā.

Смотреть Закладка

"Satasahassito kappe, okkākakulasambhavo;

Смотреть Закладка

Gotamo nāma gottena, satthā loke bhavissati.

Смотреть Закладка

"Tassa dhammesu dāyādā, orasā dhammanimmitā;

Смотреть Закладка

Etadaggamanuppattā, khemā nāma bhavissati.

Смотреть Закладка

"Tena kammena sukatena, cetanāpaṇidhīhi ca;

Смотреть Закладка

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpagā ahaṃ.

Смотреть Закладка

"Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;

Смотреть Закладка

Tato ca nimmānaratiṃ, vasavattipuraṃ tato.

Смотреть Закладка

"Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Смотреть Закладка

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

Смотреть Закладка

"Tato cutā manussatte, rājūnaṃ cakkavattinaṃ;

Смотреть Закладка

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

Смотреть Закладка

"Sampattiṃ anubhotvāna, devesu manujesu ca;

Смотреть Закладка

Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.

Смотреть Закладка

"Ekanavutito kappe, vipassī lokanāyako;

Смотреть Закладка

Uppajji cārudassano, sabbadhammavipassako.

Смотреть Закладка

"Tamahaṃ lokanāyakaṃ, upetvā narasārathiṃ;

Смотреть Закладка

Dhammaṃ bhaṇitaṃ sutvāna, pabbajiṃ anagāriyaṃ.

Смотреть Закладка

"Dasavassasahassāni, tassa vīrassa sāsane;

Смотреть Закладка

Brahmacariyaṃ caritvāna, yuttayogā bahussutā.

Смотреть Закладка

"Paccayākārakusalā, catusaccavisāradā;

Смотреть Закладка

Nipuṇā cittakathikā, satthusāsanakārikā.

Смотреть Закладка

"Tato cutāhaṃ tusitaṃ, upapannā yasassinī;

Смотреть Закладка

Abhibhomi tahiṃ aññe, brahmacārīphalenahaṃ.

Смотреть Закладка

"Yattha yatthūpapannāhaṃ, mahābhogā mahaddhanā;

Смотреть Закладка

Medhāvinī sīlavatī, vinītaparisāpi ca.

Смотреть Закладка

"Bhavāmi tena kammena, yogena jinasāsane;

Смотреть Закладка

Sabbā sampattiyo mayhaṃ, sulabhā manaso piyā.

Смотреть Закладка

"Yopi me bhavate bhattā, yattha yattha gatāyapi;

Смотреть Закладка

Vimāneti na maṃ koci, paṭipattibalena me.

Смотреть Закладка

"Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Смотреть Закладка

Nāmena koṇāgamano, uppajji vadataṃ varo.

Смотреть Закладка

"Tadā hi bārāṇasiyaṃ, susamiddhakulappajā;

Смотреть Закладка

Dhanañjānī sumedhā ca, ahampi ca tayo janā.

Смотреть Закладка

"Saṅghārāmamadāsimha, dānasahāyikā pure;

Смотреть Закладка

Saṅghassa ca vihārampi, uddissa kārikā mayaṃ.

Смотреть Закладка

"Tato cutā mayaṃ sabbā, tāvatiṃsūpagā ahuṃ;

Смотреть Закладка

Yasasā aggataṃ pattā, manussesu tatheva ca.

Смотреть Закладка

"Imasmiṃyeva kappamhi, brahmabandhu mahāyaso;

Смотреть Закладка

Kassapo nāma gottena, uppajji vadataṃ varo.

Смотреть Закладка

"Upaṭṭhāko mahesissa, tadā āsi narissaro;

Смотреть Закладка

Kāsirājā kikī nāma, bārāṇasipuruttame.

Смотреть Закладка

"Tassāsiṃ jeṭṭhikā dhītā, samaṇī iti vissutā;

Смотреть Закладка

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

Смотреть Закладка

"Anujāni na no tāto, agāreva tadā mayaṃ;

Смотреть Закладка

Vīsavassasahassāni, vicarimha atanditā.

Смотреть Закладка

"Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Смотреть Закладка

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

Смотреть Закладка

"Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Смотреть Закладка

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

Смотреть Закладка

"Ahaṃ uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;

Смотреть Закладка

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

Смотреть Закладка

"Kadāci so narādicco, dhammaṃ desesi abbhutaṃ;

Смотреть Закладка

Mahānidānasuttantaṃ, sutvā taṃ pariyāpuṇiṃ.

Смотреть Закладка

"Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Смотреть Закладка

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

Смотреть Закладка

"Pacchime ca bhave dāni, sākalāya puruttame;

Смотреть Закладка

Rañño maddassa dhītāmhi, manāpā dayitā piyā.

Смотреть Закладка

"Saha me jātamattamhi, khemaṃ tamhi pure ahu;

Смотреть Закладка

Tato khemāti nāmaṃ me, guṇato upapajjatha.

Смотреть Закладка

"Yadāhaṃ yobbanaṃ pattā, rūpalāvaññabhūsitā;

Смотреть Закладка

Tadā adāsi maṃ tāto, bimbisārassa rājino.

Смотреть Закладка

"Tassāhaṃ suppiyā āsiṃ, rūpakelāyane ratā;

Смотреть Закладка

Rūpānaṃ dosavādīti, na upesiṃ mahādayaṃ.

Смотреть Закладка

"Bimbisāro tadā rājā, mamānuggahabuddhiyā;

Смотреть Закладка

Vaṇṇayitvā veḷuvanaṃ, gāyake gāpayī mamaṃ.

Смотреть Закладка

"Rammaṃ veḷuvanaṃ yena, na diṭṭhaṃ sugatālayaṃ;

Смотреть Закладка

Na tena nandanaṃ diṭṭhaṃ, iti maññāmase mayaṃ.

Смотреть Закладка

"Yena veḷuvanaṃ diṭṭhaṃ, naranandananandanaṃ;

Смотреть Закладка

Sudiṭṭhaṃ nandanaṃ tena, amarindasunandanaṃ.

Смотреть Закладка

"Vihāya nandanaṃ devā, otaritvā mahītalaṃ;

Смотреть Закладка

Rammaṃ veḷuvanaṃ disvā, na tappanti suvimhitā.

Смотреть Закладка

"Rājapuññena nibbattaṃ, buddhapuññena bhūsitaṃ;

Смотреть Закладка

Ko vattā tassa nissesaṃ, vanassa guṇasañcayaṃ.

Смотреть Закладка

"Taṃ sutvā vanasamiddhaṃ, mama sotamanoharaṃ;

Смотреть Закладка

Daṭṭhukāmā tamuyyānaṃ, rañño ārocayiṃ tadā.

Смотреть Закладка

"Mahatā parivārena, tadā ca so mahīpati;

Смотреть Закладка

Maṃ pesesi tamuyyānaṃ, dassanāya samussukaṃ.

Смотреть Закладка

"Gaccha passa mahābhoge, vanaṃ nettarasāyanaṃ;

Смотреть Закладка

Yaṃ sadā bhāti siriyā, sugatābhānurañjitaṃ.

Смотреть Закладка

"Yadā ca piṇḍāya muni, giribbajapuruttamaṃ;

Смотреть Закладка

Paviṭṭhohaṃ tadāyeva, vanaṃ daṭṭhumupāgamiṃ.

Смотреть Закладка

"Tadā taṃ phullavipinaṃ, nānābhamarakūjitaṃ;

Смотреть Закладка

Kokilāgītasahitaṃ, mayūragaṇanaccitaṃ.

Смотреть Закладка

"Appasaddamanākiṇṇaṃ, nānācaṅkamabhūsitaṃ;

Смотреть Закладка

Kuṭimaṇḍapasaṃkiṇṇaṃ, yogīvaravirājitaṃ.

Смотреть Закладка

"Vicarantī amaññissaṃ, saphalaṃ nayanaṃ mama;

Смотреть Закладка

Tatthāpi taruṇaṃ bhikkhuṃ, yuttaṃ disvā vicintayiṃ.

Смотреть Закладка

"Īdise vipine ramme, ṭhitoyaṃ navayobbane;

Смотреть Закладка

Vasantamiva kantena, rūpena ca samanvito.

Смотреть Закладка

"Nisinno rukkhamūlamhi, muṇḍo saṅghāṭipāruto;

Смотреть Закладка

Jhāyate vatayaṃ bhikkhu, hitvā visayajaṃ ratiṃ.

Смотреть Закладка

"Nanu nāma gahaṭṭhena, kāmaṃ bhutvā yathāsukhaṃ;

Смотреть Закладка

Pacchā jiṇṇena dhammoyaṃ, caritabbo subhaddako.

Смотреть Закладка

"Suññakanti viditvāna, gandhagehaṃ jinālayaṃ;

Смотреть Закладка

Upetvā jinamaddakkhaṃ, udayantaṃ va bhākaraṃ.

Смотреть Закладка

"Ekakaṃ sukhamāsīnaṃ, bījamānaṃ varitthiyā;

Смотреть Закладка

Disvānevaṃ vicintesiṃ, nāyaṃ lūkho narāsabho.

Смотреть Закладка

"Sā kaññā kanakābhāsā, padumānanalocanā;

Смотреть Закладка

Bimboṭṭhī kundadasanā, manonettarasāyanā.

Смотреть Закладка

"Hemadolābhasavanā, kalikākārasutthanī;

Смотреть Закладка

Vedimajjhāva sussoṇī, rambhoru cārubhūsanā.

Смотреть Закладка

"Rattaṃsakupasaṃbyānā, nīlamaṭṭhanivāsanā;

Смотреть Закладка

Atappaneyyarūpena, hāsabhāvasamanvitā.

Смотреть Закладка

"Disvā tamevaṃ cintesiṃ, ahoyamabhirūpinī;

Смотреть Закладка

Na mayānena nettena, diṭṭhapubbā kudācanaṃ.

Смотреть Закладка

"Tato jarābhibhūtā sā, vivaṇṇā vikatānanā;

Смотреть Закладка

Bhinnadantā setasirā, salālā vadanāsuci.

Смотреть Закладка

"Saṃkhittakaṇṇā setakkhī, lambāsubhapayodharā;

Смотреть Закладка

Valivitatasabbaṅgī, sirāvitatadehinī.

Смотреть Закладка

"Nataṅgā daṇḍadutiyā, upphāsulikatā kisā;

Смотреть Закладка

Pavedhamānā patitā, nissasantī muhuṃ muhuṃ.

Смотреть Закладка

"Tato me āsi saṃvego, abbhuto lomahaṃsano;

Смотреть Закладка

Dhiratthu rūpaṃ asuciṃ, ramante yattha bālisā.

Смотреть Закладка

"Tadā mahākāruṇiko, disvā saṃviggamānasaṃ;

Смотреть Закладка

Udaggacitto sugato, imā gāthā abhāsatha.

Смотреть Закладка

"Āturaṃ asuciṃ pūtiṃ, passa kheme samussayaṃ;

Смотреть Закладка

Uggharantaṃ paggharantaṃ, bālānaṃ abhinanditaṃ.

Смотреть Закладка

"Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;

Смотреть Закладка

Sati kāyagatā tyatthu, nibbidā bahulā bhava.

Смотреть Закладка

"Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Смотреть Закладка

Ajjhattañca bahiddhā ca, kāye chandaṃ virājaya.

Смотреть Закладка

"Animittañca bhāvehi, mānānusayamujjaha;

Смотреть Закладка

Tato mānābhisamayā, upasantā carissasi.

Смотреть Закладка

"Ye rāgarattānupatanti sotaṃ, sayaṃ kataṃ makkaṭakova jālaṃ;

Смотреть Закладка

Etampi chetvāna paribbajanti, anapekkhino kāmasukhaṃ pahāya.

Смотреть Закладка

"Tato kallitacittaṃ maṃ, ñatvāna narasārathi;

Смотреть Закладка

Mahānidānaṃ desesi, suttantaṃ vinayāya me.

Смотреть Закладка

"Sutvā suttantaseṭṭhaṃ taṃ, pubbasaññamanussariṃ;

Смотреть Закладка

Tattha ṭhitāvahaṃ santī, dhammacakkhuṃ visodhayiṃ.

Смотреть Закладка

"Nipatitvā mahesissa, pādamūlamhi tāvade;

Смотреть Закладка

Accayaṃ desanatthāya, idaṃ vacanamabraviṃ.

Смотреть Закладка

"Namo te sabbadassāvi, namo te karuṇākara;

Смотреть Закладка

Namo te tiṇṇasaṃsāra, namo te amataṃ dada.

Смотреть Закладка

"Diṭṭhigahanapakkhandā, kāmarāgavimohitā;

Смотреть Закладка

Tayā sammā upāyena, vinītā vinaye ratā.

Смотреть Закладка

"Adassanena vibhogā, tādisānaṃ mahesinaṃ;

Смотреть Закладка

Anubhonti mahādukkhaṃ, sattā saṃsārasāgare.

Смотреть Закладка

"Yadāhaṃ lokasaraṇaṃ, araṇaṃ araṇantaguṃ;

Смотреть Закладка

Nāddasāmi adūraṭṭhaṃ, desayāmi tamaccayaṃ.

Смотреть Закладка

"Mahāhitaṃ varadadaṃ, ahitoti visaṅkitā;

Смотреть Закладка

Nopesiṃ rūpaniratā, desayāmi tamaccayaṃ.

Смотреть Закладка

"Tadā madhuranigghoso, mahākāruṇiko jino;

Смотреть Закладка

Avoca tiṭṭha khemeti, siñcanto amatena maṃ.

Смотреть Закладка

"Tadā pakamya sirasā, katvā ca naṃ padakkhiṇaṃ;

Смотреть Закладка

Gantvā disvā narapatiṃ, idaṃ vacanamabraviṃ.

Смотреть Закладка

"Aho sammā upāyo te, cintitoyamarindama;

Смотреть Закладка

Vanadassanakāmāya, diṭṭho nibbānato muni.

Смотреть Закладка

"Yadi te ruccate rāja, sāsane tassa tādino;

Смотреть Закладка

Pabbajissāmi rūpehaṃ, nibbinnā munivāṇinā.

Смотреть Закладка

"Añjaliṃ paggahetvāna, tadāha sa mahīpati;

Смотреть Закладка

Anujānāmi te bhadde, pabbajjā tava sijjhatu.

Смотреть Закладка

"Pabbajitvā tadā cāhaṃ, addhamāse upaṭṭhite;

Смотреть Закладка

Dīpodayañca bhedañca, disvā saṃviggamānasā.

Смотреть Закладка

"Nibbinnā sabbasaṅkhāre, paccayākārakovidā;

Смотреть Закладка

Caturoghe atikkamma, arahattamapāpuṇiṃ.

Смотреть Закладка

"Iddhīsu ca vasī āsiṃ, dibbāya sotadhātuyā;

Смотреть Закладка

Cetopariyañāṇassa, vasī cāpi bhavāmahaṃ.

Смотреть Закладка

"Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Смотреть Закладка

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

Смотреть Закладка

"Atthadhammaniruttīsa, paṭibhāne tatheva ca;

Смотреть Закладка

Parisuddhaṃ mama ñāṇaṃ, uppannaṃ buddhasāsane.

Смотреть Закладка

"Kusalāhaṃ visuddhīsu, kathāvatthuvisāradā;

Смотреть Закладка

Abhidhammanayaññū ca, vasippattāmhi sāsane.

Смотреть Закладка

"Tato toraṇavatthusmiṃ, raññā kosalasāminā;

Смотреть Закладка

Pucchitā nipuṇe pañhe, byākarontī yathātathaṃ.

Смотреть Закладка

"Tadā sa rājā sugataṃ, upasaṅkamma pucchatha;

Смотреть Закладка

Tatheva buddho byākāsi, yathā te byākatā mayā.

Смотреть Закладка

"Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Смотреть Закладка

Mahāpaññānamaggāti, bhikkhunīnaṃ naruttamo.

Смотреть Закладка

"Kilesā jhāpitā mayhaṃ - pe - kataṃ buddhassa sāsana"nti. (apa. therī 2.2.289-383);

Смотреть Закладка

Arahattaṃ pana patvā phalasukhena nibbānasukhena ca viharantiyā imissā theriyā satipi aññāsaṃ khīṇāsavattherīnaṃ paññāvepullappattiyaṃ tattha pana katādhikāratāya mahāpaññābhāvo pākaṭo ahosi. Tathā hi naṃ bhagavā jetavanamahāvihāre ariyagaṇamajjhe nisinno paṭipāṭiyā bhikkhuniyo ṭhānantare ṭhapento "etadaggaṃ, bhikkhave, mama sāvikānaṃ bhikkhunīnaṃ mahāpaññānaṃ yadidaṃ khemā"ti (a. ni. 1.235-236) mahāpaññatāya aggaṭṭhāne ṭhapesi. Taṃ ekadivasaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ māro pāpimā taruṇarūpena upasaṅkamitvā kāmehi palobhento –

Смотреть Закладка

139.

Смотреть Закладка

"Daharā tvaṃ rūpavatī, ahampi daharo yuvā;

Смотреть Закладка

Pañcaṅgikena turiyena, ehi kheme ramāmase"ti. – gāthamāha ;

Смотреть Закладка

Tassattho – kheme, tvaṃ taruṇappattā, yobbane ṭhitā rūpasampannā, ahampi taruṇo yuvā, tasmā mayaṃ yobbaññaṃ akhepetvā pañcaṅgikena turiyena vajjamānena ehi kāmakhiḍḍāratiyā ramāma kīḷāmāti.

Смотреть Закладка

Taṃ sutvā sā kāmesu sabbadhammesu ca attano virattabhāvaṃ tassa ca mārabhāvaṃ attābhinivesesu sattesu attano thāmagataṃ appasādaṃ katakiccatañca pakāsentī –

Смотреть Закладка

140.

Смотреть T Закладка

"Iminā pūtikāyena, āturena pabhaṅgunā;

Смотреть T Закладка

Aṭṭiyāmi harāyāmi, kāmataṇhā samūhatā.

Смотреть Закладка

141.

Смотреть Закладка

"Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;

Смотреть Закладка

Yaṃ tvaṃ kāmaratiṃ brūsi, aratī dāni sā mama.

Смотреть Закладка

142.

Смотреть Закладка

"Sabbattha vihatā nandī, tamokhandho padālito;

Смотреть Закладка

Evaṃ jānāhi pāpima, nihato tvamasi antaka.

Смотреть Закладка

143.

Смотреть Закладка

"Nakkhattāni namassantā, aggiṃ paricaraṃ vane;

Смотреть Закладка

Yathābhuccamajānantā, bālā suddhimamaññatha.

Смотреть Закладка

144.

Смотреть Закладка

"Ahañca kho namassantī, sambuddhaṃ purisuttamaṃ;

Смотреть Закладка

Pamuttā sabbadukkhehi, satthusāsanakārikā"ti. – imā gāthā abhāsi;

Смотреть Закладка

Tattha aggiṃ paricaraṃ vaneti tapovane aggihuttaṃ paricaranto. Yathābhuccamajānantāti pavattiyo yathābhūtaṃ aparijānantā. Sesamettha heṭṭhā vuttanayattā uttānameva.

Смотреть Закладка

Khemātherīgāthāvaṇṇanā niṭṭhitā.

<< Назад 6. Chakkanipāto Далее >>